Book 5 Chapter 55
1duryodhana uvāca
1akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya
kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ
2saṃjaya uvāca
2atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ
bhīmasenārjunau cobhau yamāv api na bibhyataḥ
3rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ
mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat
4tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā
sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata
5pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya
bībhatsur māṃ yathovāca tathāvaimy aham apy uta
6duryodhana uvāca
6praśaṃsasy abhinandaṃs tān pārthān akṣaparājitān
arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ
7saṃjaya uvāca
7bhauvanaḥ saha śakreṇa bahucitraṃ viśāṃ pate
rūpāṇi kalpayām āsa tvaṣṭā dhātrā sahābhibho
8dhvaje hi tasmin rūpāṇi cakrus te devamāyayā
mahādhanāni divyāni mahānti ca laghūni ca
9sarvā diśo yojanamātram antaraṃ; sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ
na saṃsajjet tarubhiḥ saṃvṛto 'pi; tathā hi māyā vihitā bhauvanena
10yathākāśe śakradhanuḥ prakāśate; na caikavarṇaṃ na ca vidma kiṃ nu tat
tathā dhvajo vihito bhauvanena; bahvākāraṃ dṛśyate rūpam asya
11yathāgnidhūmo divam eti ruddhvā; varṇān bibhrat taijasaṃ tac charīram
tathā dhvajo vihito bhauvanena; na ced bhāro bhavitā nota rodhaḥ
12śvetās tasmin vātavegāḥ sadaśvā; divyā yuktāś citrarathena dattāḥ
śataṃ yat tat pūryate nityakālaṃ; hataṃ hataṃ dattavaraṃ purastāt
13tathā rājño dantavarṇā bṛhanto; rathe yuktā bhānti tadvīryatulyāḥ
ṛśyaprakhyā bhīmasenasya vāhā; raṇe vāyos tulyavegā babhūvuḥ
14kalmāṣāṅgās tittiricitrapṛṣṭhā; bhrātrā dattāḥ prīyatā phalgunena
bhrātur vīrasya svais turaṃgair viśiṣṭā; mudā yuktāḥ sahadevaṃ vahanti
15mādrīputraṃ nakulaṃ tv ājamīḍhaṃ; mahendradattā harayo vājimukhyāḥ
samā vāyor balavantas tarasvino; vahanti vīraṃ vṛtraśatruṃ yathendram
16tulyāś caibhir vayasā vikrameṇa; javena caivāpratirūpāḥ sadaśvāḥ
saubhadrādīn draupadeyān kumārān; vahanty aśvā devadattā bṛhantaḥ