Book 5 Chapter 53
1saṃjaya uvāca
1evam etan mahārāja yathā vadasi bhārata
yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate
2idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ
yat putravaśam āgaccheḥ sattvajñaḥ savyasācinaḥ
3naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ
tvayā hy evāditaḥ pārthā nikṛtā bharatarṣabha
4pitā śreṣṭhaḥ suhṛd yaś ca samyak praṇihitātmavān
āstheyaṃ hi hitaṃ tena na drogdhā gurur ucyate
5idaṃ jitam idaṃ labdham iti śrutvā parājitān
dyūtakāle mahārāja smayase sma kumāravat
6paruṣāṇy ucyamānān sma purā pārthān upekṣase
kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi
7pitryaṃ rājyaṃ mahārāja kuravas te sajāṅgalāḥ
atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ
8bāhuvīryārjitā bhūmis tava pārthair niveditā
mayedaṃ kṛtam ity eva manyase rājasattama
9grastān gandharvarājena majjato hy aplave 'mbhasi
ānināya punaḥ pārthaḥ putrāṃs te rājasattama
10kumāravac ca smayase dyūte vinikṛteṣu yat
pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ
11pravarṣataḥ śaravrātān arjunasya śitān bahūn
apy arṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ
12asyatāṃ phalgunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam
keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam
13vānaro rocamānaś ca ketuḥ ketumatāṃ varaḥ
evam etāni saratho vahañ śvetahayo raṇe
kṣapayiṣyati no rājan kālacakram ivodyatam
14tasyādya vasudhā rājan nikhilā bharatarṣabha
yasya bhīmārjunau yodhau sa rājā rājasattama
15tathā bhīmahataprāyāṃ majjantīṃ tava vāhinīm
duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ
16na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho
tava putrā mahārāja rājānaś cānusāriṇaḥ
17matsyās tvām adya nārcanti pāñcālāś ca sakekayāḥ
śālveyāḥ śūrasenāś ca sarve tvām avajānate
pārthaṃ hy ete gatāḥ sarve vīryajñās tasya dhīmataḥ
18anarhān eva tu vadhe dharmayuktān vikarmaṇā
sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ
tava putro mahārāja nātra śocitum arhasi
19dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā
yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata
anīśeneva rājendra sarvam etan nirarthakam