Book 5 Chapter 52
1dhṛtarāṣṭra uvāca
1yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ
tathaivābhisarās teṣāṃ tyaktātmāno jaye dhṛtāḥ
2tvam eva hi parākrāntān ācakṣīthāḥ parān mama
pāñcālān kekayān matsyān māgadhān vatsabhūmipān
3yaś ca sendrān imāṃl lokān icchan kuryād vaśe balī
sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ
4samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān
śaineyaḥ samare sthātā bījavat pravapañ śarān
5dhṛṣṭadyumnaś ca pāñcālyaḥ krūrakarmā mahārathaḥ
māmakeṣu raṇaṃ kartā baleṣu paramāstravit
6yudhiṣṭhirasya ca krodhād arjunasya ca vikramāt
yamābhyāṃ bhīmasenāc ca bhayaṃ me tāta jāyate
7amānuṣaṃ manuṣyendrair jālaṃ vitatam antarā
mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya
8darśanīyo manasvī ca lakṣmīvān brahmavarcasī
medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ
9mitrāmātyaiḥ susaṃpannaḥ saṃpanno yojyayojakaiḥ
bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ
10dhṛtyā ca puruṣavyāghro naibhṛtyena ca pāṇḍavaḥ
anṛśaṃso vadānyaś ca hrīmān satyaparākramaḥ
11bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ
taṃ sarvaguṇasaṃpannaṃ samiddham iva pāvakam
12tapantam iva ko mandaḥ patiṣyati pataṃgavat
pāṇḍavāgnim anāvāryaṃ mumūrṣur mūḍhacetanaḥ
13tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ
mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati
14tair ayuddhaṃ sādhu manye kuravas tan nibodhata
yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam
15eṣā me paramā śāntir yayā śāmyati me manaḥ
yadi tv ayuddham iṣṭaṃ vo vayaṃ śāntyai yatāmahe
16na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ
jugupsati hy adharmeṇa mām evoddiśya kāraṇam