Book 5 Chapter 51
1dhṛtarāṣṭra uvāca
1yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ
trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ
2tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ
aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam
3asyataḥ karṇinālīkān mārgaṇān hṛdayacchidaḥ
pratyetā na samaḥ kaś cid yudhi gāṇḍīvadhanvanaḥ
4droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau
māhātmyāt saṃśayo loke na tv asti vijayo mama
5ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ
samartho balavān pārtho dṛḍhadhanvā jitaklamaḥ
bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājayaḥ
6sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ
api sarvāmaraiśvaryaṃ tyajeyur na punar jayam
vadhe nūnaṃ bhavec chāntis tayor vā phalgunasya vā
7na tu jetārjunasyāsti hantā cāsya na vidyate
manyus tasya kathaṃ śāmyen mandān prati ya utthitaḥ
8anye 'py astrāṇi jānanti jīyante ca jayanti ca
ekāntavijayas tv eva śrūyate phalgunasya ha
9trayastriṃśat samāhūya khāṇḍave 'gnim atarpayat
jigāya ca surān sarvān nāsya vedmi parājayam
10yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi
dhruvas tasya jayas tāta yathendrasya jayas tathā
11kṛṣṇāv ekarathe yattāv adhijyaṃ gāṇḍivaṃ dhanuḥ
yugapat trīṇi tejāṃsi sametāny anuśuśrumaḥ
12naiva no 'sti dhanus tādṛṅ na yoddhā na ca sārathiḥ
tac ca mandā na jānanti duryodhanavaśānugāḥ
13śeṣayed aśanir dīpto nipatan mūrdhni saṃjaya
na tu śeṣaṃ śarāḥ kuryur astās tāta kirīṭinā
14api cāsyann ivābhāti nighnann iva ca phalgunaḥ
uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ
15api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ
gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm
16api sā rathaghoṣeṇa bhayārtā savyasācinaḥ
vitrastā bahulā senā bhāratī pratibhāti me
17yathā kakṣaṃ dahaty agniḥ pravṛddhaḥ sarvataś caran
mahārcir aniloddhūtas tadvad dhakṣyati māmakān
18yadodvaman niśitān bāṇasaṃghān; sthātātatāyī samare kirīṭī
sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; yathā bhavet tadvad avāraṇīyaḥ
19yadā hy abhīkṣṇaṃ subahūn prakārāñ; śrotāsmi tān āvasathe kurūṇām
teṣāṃ samantāc ca tathā raṇāgre; kṣayaḥ kilāyaṃ bharatān upaiti