Book 5 Chapter 50
1dhṛtarāṣṭra uvāca
1sarva ete mahotsāhā ye tvayā parikīrtitāḥ
ekatas tv eva te sarve sametā bhīma ekataḥ
2bhīmasenād dhi me bhūyo bhayaṃ saṃjāyate mahat
kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ
3jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan
bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ
4na hi tasya mahābāhoḥ śakrapratimatejasaḥ
sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi
5amarṣaṇaś ca kaunteyo dṛḍhavairaś ca pāṇḍavaḥ
anarmahāsī sonmādas tiryakprekṣī mahāsvanaḥ
6mahāvego mahotsāho mahābāhur mahābalaḥ
mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati
7ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ
kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ
8śaikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām
manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam
9yathā rurūṇāṃ yūtheṣu siṃho jātabalaś caret
māmakeṣu tathā bhīmo baleṣu vicariṣyati
10sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūravikramaḥ
bahvāśī vipratīpaś ca bālye 'pi rabhasaḥ sadā
11udvepate me hṛdayaṃ yadā duryodhanādayaḥ
bālye 'pi tena yudhyanto vāraṇeneva marditāḥ
12tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama
sa eva hetur bhedasya bhīmo bhīmaparākramaḥ
13grasamānam anīkāni naravāraṇavājinām
paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave
14astre droṇārjunasamaṃ vāyuvegasamaṃ jave
saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam
15atilābhaṃ tu manye 'haṃ yat tena ripughātinā
tadaiva na hatāḥ sarve mama putrā manasvinā
16yena bhīmabalā yakṣā rākṣasāś ca samāhatāḥ
kathaṃ tasya raṇe vegaṃ mānuṣaḥ prasahiṣyati
17na sa jātu vaśe tasthau mama bālo 'pi saṃjaya
kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ
18niṣṭhuraḥ sa ca naiṣṭhuryād bhajyed api na saṃnamet
tiryakprekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ
19bṛhadaṃso 'pratibalo gauras tāla ivodgataḥ
pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt
20javena vājino 'tyeti balenātyeti kuñjarān
avyaktajalpī madhvakṣo madhyamaḥ pāṇḍavo balī
21iti bālye śrutaḥ pūrvaṃ mayā vyāsamukhāt purā
rūpato vīryataś caiva yāthātathyena pāṇḍavaḥ
22āyasena sa daṇḍena rathān nāgān hayān narān
haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ
23amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ
mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ
24niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām
śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ
25apāram aplavāgādhaṃ samudraṃ śaraveginam
bhīmasenamayaṃ durgaṃ tāta mandās titīrṣavaḥ
26krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ
viṣamaṃ nāvabudhyante prapātaṃ madhudarśinaḥ
27saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā
niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ
28śaikyāṃ tāta catuṣkiṣkuṃ ṣaḍasrim amitaujasam
prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ
29gadāṃ bhrāmayatas tasya bhindato hastimastakān
sṛkkiṇī lelihānasya bāṣpam utsṛjato muhuḥ
30uddiśya pātān patataḥ kurvato bhairavān ravān
pratīpān patato mattān kuñjarān pratigarjataḥ
31vigāhya rathamārgeṣu varān uddiśya nighnataḥ
agneḥ prajvalitasyeva api mucyeta me prajā
32vīthīṃ kurvan mahābāhur drāvayan mama vāhinīm
nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati
33prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān
pravekṣyati raṇe senāṃ putrāṇāṃ me vṛkodaraḥ
34kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān
ārujan puruṣavyāghro rathinaḥ sādinas tathā
35gaṅgāvega ivānūpāṃs tīrajān vividhān drumān
pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya
36vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ
mama putrāś ca bhṛtyāś ca rājānaś caiva saṃjaya
37yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā
vāsudevasahāyena jarāsaṃdho nipātitaḥ
38kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā
māgadhendreṇa balinā vaśe kṛtvā pratāpitā
39bhīṣmapratāpāt kuravo nayenāndhakavṛṣṇayaḥ
te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā
40sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā
anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam
41dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā
sa mokṣyati raṇe tejaḥ putreṣu mama saṃjaya
42mahendra iva vajreṇa dānavān devasattamaḥ
bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān
43aviṣahyam anāvāryaṃ tīvravegaparākramam
paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram
44agadasyāpy adhanuṣo virathasya vivarmaṇaḥ
bāhubhyāṃ yudhyamānasya kas tiṣṭhed agrataḥ pumān
45bhīṣmo droṇaś ca vipro 'yaṃ kṛpaḥ śāradvatas tathā
jānanty ete yathaivāhaṃ vīryajñas tasya dhīmataḥ
46āryavrataṃ tu jānantaḥ saṃgarān na bibhitsavaḥ
senāmukheṣu sthāsyanti māmakānāṃ nararṣabhāḥ
47balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ
paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān
48te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ
tyakṣyanti tumule prāṇān rakṣantaḥ pārthivaṃ yaśaḥ
49yathaiṣāṃ māmakās tāta tathaiṣāṃ pāṇḍavā api
pautrā bhīṣmasya śiṣyāś ca droṇasya ca kṛpasya ca
50yat tv asmad āśrayaṃ kiṃ cid dattam iṣṭaṃ ca saṃjaya
tasyāpacitim āryatvāt kartāraḥ sthavirās trayaḥ
51ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ
nidhanaṃ brāhmaṇasyājau varam evāhur uttamam
52sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān
vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam
53na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya
bhavaty atibale hy etaj jñānam apy upaghātakam
54ṛṣayo hy api nirmuktāḥ paśyanto lokasaṃgrahān
sukhe bhavanti sukhinas tathā duḥkhena duḥkhitāḥ
55kiṃ punar yo 'ham āsaktas tatra tatra sahasradhā
putreṣu rājyadāreṣu pautreṣv api ca bandhuṣu
56saṃśaye tu mahaty asmin kiṃ nu me kṣamam uttamam
vināśaṃ hy eva paśyāmi kurūṇām anucintayan
57dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat
mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam
58manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ
cakre pradhir ivāsakto nāsya śakyaṃ palāyitum
59kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya
ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ
60avaśo 'haṃ purā tāta putrāṇāṃ nihate śate
śroṣyāmi ninadaṃ strīṇāṃ kathaṃ māṃ maraṇaṃ spṛśet
61yathā nidāghe jvalanaḥ samiddho; dahet kakṣaṃ vāyunā codyamānaḥ
gadāhastaḥ pāṇḍavas tadvad eva; hantā madīyān sahito 'rjunena