Book 5 Chapter 49
1dhṛtarāṣṭra uvāca
1kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata
śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ
2kim icchaty abhisaṃrambhād yotsyamāno yudhiṣṭhiraḥ
kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate
3ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ
nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam
4saṃjaya uvāca
4rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha
yudhiṣṭhirasya bhadraṃ te sa sarvān anuśāsti ca
5pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ
āyāntam abhinandanti kuntīputraṃ yudhiṣṭhiram
6tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam
pāñcālāḥ pratinandanti tejorāśim ivodyatam
7ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram
pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam
8brāhmaṇyo rājaputryaś ca viśāṃ duhitaraś ca yāḥ
krīḍantyo 'bhisamāyānti pārthaṃ saṃnaddham īkṣitum
9dhṛtarāṣṭra uvāca
9saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata
dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva
10vaiśaṃpāyana uvāca
10gāvalgaṇis tu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi
niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva
tatrānimittato daivāt sūtaṃ kaśmalam āviśat
11tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi
saṃjayo 'yaṃ mahārāja mūrcchitaḥ patito bhuvi
vācaṃ na sṛjate kāṃ cid dhīnaprajño 'lpacetanaḥ
12dhṛtarāṣṭra uvāca
12apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān
tair asya puruṣavyāghrair bhṛśam udvejitaṃ manaḥ
13vaiśaṃpāyana uvāca
13saṃjayaś cetanāṃ labdhvā pratyāśvasyedam abravīt
dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi
14dṛṣṭavān asmi rājendra kuntīputrān mahārathān
matsyarājagṛhāvāsād avarodhena karśitān
śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata
15yo naiva roṣān na bhayān na kāmān nārthakāraṇāt
na hetuvādād dharmātmā satyaṃ jahyāt kathaṃ cana
16yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ
ajātaśatruṇā tena pāṇḍavā abhyayuñjata
17yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaś cana
yo vai sarvān mahīpālān vaśe cakre dhanurdharaḥ
tena vo bhīmasenena pāṇḍavā abhyayuñjata
18niḥsṛtānāṃ jatugṛhād dhiḍimbāt puruṣādakāt
ya eṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ
19yājñasenīm atho yatra sindhurājo 'pakṛṣṭavān
tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ
20yaś ca tān saṃgatān sarvān pāṇḍavān vāraṇāvate
dahyato mocayām āsa tena vas te 'bhyayuñjata
21kṛṣṇāyāś caratā prītiṃ yena krodhavaśā hatāḥ
praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam
22yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam
tena vo bhīmasenena pāṇḍavā abhyayuñjata
23kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ
ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram
24yaḥ sa sākṣān mahādevaṃ giriśaṃ śūlapāṇinam
toṣayām āsa yuddhena devadevam umāpatim
25yaś ca sarvān vaśe cakre lokapālān dhanurdharaḥ
tena vo vijayenājau pāṇḍavā abhyayuñjata
26yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām
sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ
27tena vo darśanīyena vīreṇātidhanurbhṛtā
mādrīputreṇa kauravya pāṇḍavā abhyayuñjata
28yaḥ kāśīn aṅgamagadhān kaliṅgāṃś ca yudhājayat
tena vaḥ sahadevena pāṇḍavā abhyayuñjata
29yasya vīryeṇa sadṛśāś catvāro bhuvi mānavāḥ
aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmir eva ca
30tena vaḥ sahadevena pāṇḍavā abhyayuñjata
yavīyasā nṛvīreṇa mādrīnandikareṇa ca
31tapaś cacāra yā ghoraṃ kāśikanyā purā satī
bhīṣmasya vadham icchantī pretyāpi bharatarṣabha
32pāñcālasya sutā jajñe daivāc ca sa punaḥ pumān
strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān
33yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ
śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata
34yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila
maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata
35maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ
sumṛṣṭakavacāḥ śūrās taiś ca vas te 'bhyayuñjata
36yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ
tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ
37ya āsīc charaṇaṃ kāle pāṇḍavānāṃ mahātmanām
raṇe tena virāṭena pāṇḍavā abhyayuñjata
38yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ
sa teṣām abhavad yoddhā tena vas te 'bhyayuñjata
39śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ
āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata
40yaḥ kṛṣṇasadṛśo vīrye yudhiṣṭhirasamo dame
tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata
41yaś caivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ
duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ
tena vaś cedirājena pāṇḍavā abhyayuñjata
42yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ
tena vo vāsudevena pāṇḍavā abhyayuñjata
43tathā cedipater bhrātā śarabho bharatarṣabha
karakarṣeṇa sahitas tābhyāṃ vas te 'bhyayuñjata
44jārāsaṃdhiḥ sahadevo jayatsenaś ca tāv ubhau
drupadaś ca mahātejā balena mahatā vṛtaḥ
tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ
45ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ
śataśo yān apāśritya dharmarājo vyavasthitaḥ