Book 5 Chapter 48
1vaiśaṃpāyana uvāca
1samaveteṣu sarveṣu teṣu rājasu bhārata
duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
2bṛhaspatiś cośanā ca brahmāṇaṃ paryupasthitau
marutaś ca sahendreṇa vasavaś ca sahāśvinau
3ādityāś caiva sādhyāś ca ye ca saptarṣayo divi
viśvāvasuś ca gandharvaḥ śubhāś cāpsarasāṃ gaṇāḥ
4namaskṛtvopajagmus te lokavṛddhaṃ pitāmaham
parivārya ca viśveśaṃ paryāsata divaukasaḥ
5teṣāṃ manaś ca tejaś cāpy ādadānau divaukasām
pūrvadevau vyatikrāntau naranārāyaṇāv ṛṣī
6bṛhaspatiś ca papraccha brāhmaṇaṃ kāv imāv iti
bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha
7brahmovāca
7yāv etau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau
jvalantau rocamānau ca vyāpyātītau mahābalau
8naranārāyaṇāv etau lokāl lokaṃ samāsthitau
ūrjitau svena tapasā mahāsattvaparākramau
9etau hi karmaṇā lokān nandayām āsatur dhruvau
asurāṇām abhāvāya devagandharvapūjitau
10vaiśaṃpāyana uvāca
10jagāma śakras tac chrutvā yatra tau tepatus tapaḥ
sārdhaṃ devagaṇaiḥ sarvair bṛhaspatipurogamaiḥ
11tadā devāsure ghore bhaye jāte divaukasām
ayācata mahātmānau naranārāyaṇau varam
12tāv abrūtāṃ vṛṇīṣveti tadā bharatasattama
athaitāv abravīc chakraḥ sāhyaṃ naḥ kriyatām iti
13tatas tau śakram abrūtāṃ kariṣyāvo yad icchasi
tābhyāṃ ca sahitaḥ śakro vijigye daityadānavān
14nara indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ
paulomān kālakhañjāṃś ca sahasrāṇi śatāni ca
15eṣa bhrānte rathe tiṣṭhan bhallenāpaharac chiraḥ
jambhasya grasamānasya yajñam arjuna āhave
16eṣa pāre samudrasya hiraṇyapuram ārujat
hatvā ṣaṣṭisahasrāṇi nivātakavacān raṇe
17eṣa devān sahendreṇa jitvā parapuraṃjayaḥ
atarpayan mahābāhur arjuno jātavedasam
nārāyaṇas tathaivātra bhūyaso 'nyāñ jaghāna ha
18evam etau mahāvīryau tau paśyata samāgatau
vāsudevārjunau vīrau samavetau mahārathau
19naranārāyaṇau devau pūrvadevāv iti śrutiḥ
ajeyau mānuṣe loke sendrair api surāsuraiḥ
20eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunas tu naraḥ smṛtaḥ
nārāyaṇo naraś caiva sattvam ekaṃ dvidhākṛtam
21etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān
tatra tatraiva jāyete yuddhakāle punaḥ punaḥ
22tasmāt karmaiva kartavyam iti hovāca nāradaḥ
etad dhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit
23śaṅkhacakragadāhastaṃ yadā drakṣyasi keśavam
paryādadānaṃ cāstrāṇi bhīmadhanvānam arjunam
24sanātanau mahātmānau kṛṣṇāv ekarathe sthitau
duryodhana tadā tāta smartāsi vacanaṃ mama
25no ced ayam abhāvaḥ syāt kurūṇāṃ pratyupasthitaḥ
arthāc ca tāta dharmāc ca tava buddhir upaplutā
26na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān
tavaiva hi mataṃ sarve kuravaḥ paryupāsate
27trayāṇām eva ca mataṃ tattvam eko 'numanyase
rāmeṇa caiva śaptasya karṇasya bharatarṣabha
28durjāteḥ sūtaputrasya śakuneḥ saubalasya ca
tathā kṣudrasya pāpasya bhrātur duḥśāsanasya ca
29karṇa uvāca
29naivam āyuṣmatā vācyaṃ yan mām āttha pitāmaha
kṣatradharme sthito hy asmi svadharmād anapeyivān
30kiṃ cānyan mayi durvṛttaṃ yena māṃ parigarhase
na hi me vṛjinaṃ kiṃ cid dhārtarāṣṭrā viduḥ kva cit
31rājño hi dhṛtarāṣṭrasya sarvaṃ kāryaṃ priyaṃ mayā
tathā duryodhanasyāpi sa hi rājye samāhitaḥ
32vaiśaṃpāyana uvāca
32karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāṃtanavaḥ punaḥ
dhṛtarāṣṭraṃ mahārājam ābhāṣyedaṃ vaco 'bravīt
33yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti
nāyaṃ kalāpi saṃpūrṇā pāṇḍavānāṃ mahātmanām
34anayo yo 'yam āgantā putrāṇāṃ te durātmanām
tad asya karma jānīhi sūtaputrasya durmateḥ
35enam āśritya putras te mandabuddhiḥ suyodhanaḥ
avamanyata tān vīrān devaputrān ariṃdamān
36kiṃ cāpy anena tat karma kṛtaṃ pūrvaṃ suduṣkaram
tair yathā pāṇḍavaiḥ sarvair ekaikena kṛtaṃ purā
37dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam
dhanaṃjayena vikramya kim anena tadā kṛtam
38sahitān hi kurūn sarvān abhiyāto dhanaṃjayaḥ
pramathya cācchinad gāvaḥ kim ayaṃ proṣitas tadā
39gandharvair ghoṣayātrāyāṃ hriyate yat sutas tava
kva tadā sūtaputro 'bhūd ya idānīṃ vṛṣāyate
40nanu tatrāpi pārthena bhīmena ca mahātmanā
yamābhyām eva cāgamya gandharvās te parājitāḥ
41etāny asya mṛṣoktāni bahūni bharatarṣabha
vikatthanasya bhadraṃ te sadā dharmārthalopinaḥ
42bhīṣmasya tu vacaḥ śrutvā bhāradvājo mahāmanāḥ
dhṛtarāṣṭram uvācedaṃ rājamadhye 'bhipūjayan
43yad āha bharataśreṣṭho bhīṣmas tat kriyatāṃ nṛpa
na kāmam arthalipsūnāṃ vacanaṃ kartum arhasi
44purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgamam
yad vākyam arjunenoktaṃ saṃjayena niveditam
45sarvaṃ tad abhijānāmi kariṣyati ca pāṇḍavaḥ
na hy asya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ
46anādṛtya tu tad vākyam arthavad droṇabhīṣmayoḥ
tataḥ sa saṃjayaṃ rājā paryapṛcchata pāṇḍavam
47tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan
bhīṣmadroṇau yadā rājā na samyag anubhāṣate