Book 5 Chapter 46
1vaiśaṃpāyana uvāca
1evaṃ sanatsujātena vidureṇa ca dhīmatā
sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī
2tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te
sabhām āviviśur hṛṣṭāḥ sūtasyopadidṛkṣayā
3śuśrūṣamāṇāḥ pārthānāṃ vaco dharmārthasaṃhitam
dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām
4sudhāvadātāṃ vistīrṇāṃ kanakājirabhūṣitām
candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā
5rucirair āsanaiḥ stīrṇāṃ kāñcanair dāravair api
aśmasāramayair dāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ
6bhīṣmo droṇaḥ kṛpaḥ śalyaḥ kṛtavarmā jayadrathaḥ
aśvatthāmā vikarṇaś ca somadattaś ca bāhlikaḥ
7viduraś ca mahāprājño yuyutsuś ca mahārathaḥ
sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha
dhṛtarāṣṭraṃ puraskṛtya viviśus tāṃ sabhāṃ śubhām
8duḥśāsanaś citrasenaḥ śakuniś cāpi saubalaḥ
durmukho duḥsahaḥ karṇa ulūko 'tha viviṃśatiḥ
9kururājaṃ puraskṛtya duryodhanam amarṣaṇam
viviśus tāṃ sabhāṃ rājan surāḥ śakrasado yathā
10āviśadbhis tadā rājañ śūraiḥ parighabāhubhiḥ
śuśubhe sā sabhā rājan siṃhair iva girer guhā
11te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ
āsanāni mahārhāṇi bhejire sūryavarcasaḥ
12āsanastheṣu sarveṣu teṣu rājasu bhārata
dvāḥstho nivedayām āsa sūtaputram upasthitam
13ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati
dūto nas tūrṇam āyātaḥ saindhavaiḥ sādhuvāhibhiḥ
14upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī
praviveśa sabhāṃ pūrṇāṃ mahīpālair mahātmabhiḥ
15saṃjaya uvāca
15prāpto 'smi pāṇḍavān gatvā tad vijānīta kauravāḥ
yathāvayaḥ kurūn sarvān pratinandanti pāṇḍavāḥ
16abhivādayanti vṛddhāṃś ca vayasyāṃś ca vayasyavat
yūnaś cābhyavadan pārthāḥ pratipūjya yathāvayaḥ
17yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ
abruvaṃ pāṇḍavān gatvā tan nibodhata pārthivāḥ