Book 5 Chapter 41
1dhṛtarāṣṭra uvāca
1anuktaṃ yadi te kiṃ cid vācā vidura vidyate
tan me śuśrūṣave brūhi vicitrāṇi hi bhāṣase
2vidura uvāca
2dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ
sanatsujātaḥ provāca mṛtyur nāstīti bhārata
3sa te guhyān prakāśāṃś ca sarvān hṛdayasaṃśrayān
pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ
4dhṛtarāṣṭra uvāca
4kiṃ tvaṃ na veda tad bhūyo yan me brūyāt sanātanaḥ
tvam eva vidura brūhi prajñāśeṣo 'sti cet tava
5vidura uvāca
5śūdrayonāv ahaṃ jāto nāto 'nyad vaktum utsahe
kumārasya tu yā buddhir veda tāṃ śāśvatīm aham
6brāhmīṃ hi yonim āpannaḥ suguhyam api yo vadet
na tena garhyo devānāṃ tasmād etad bravīmi te
7dhṛtarāṣṭra uvāca
7bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam
katham etena dehena syād ihaiva samāgamaḥ
8vaiśaṃpāyana uvāca
8cintayām āsa viduras tam ṛṣiṃ saṃśitavratam
sa ca tac cintitaṃ jñātvā darśayām āsa bhārata
9sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā
sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt
10bhagavan saṃśayaḥ kaś cid dhṛtarāṣṭrasya mānase
yo na śakyo mayā vaktuṃ tam asmai vaktum arhasi
yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet
11lābhālābhau priyadveṣyau yathainaṃ na jarāntakau
viṣaheran bhayāmarṣau kṣutpipāse madodbhavau
aratiś caiva tandrī ca kāmakrodhau kṣayodayau