Book 5 Chapter 39
1dhṛtarāṣṭra uvāca
1anīśvaro 'yaṃ puruṣo bhavābhave; sūtraprotā dārumayīva yoṣā
dhātrā tu diṣṭasya vaśe kilāyaṃ; tasmād vada tvaṃ śravaṇe dhṛto 'ham
2vidura uvāca
2aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan
labhate buddhyavajñānam avamānaṃ ca bhārata
3priyo bhavati dānena priyavādena cāparaḥ
mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ
4dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ
priye śubhāni karmāṇi dveṣye pāpāni bhārata
5na sa kṣayo mahārāja yaḥ kṣayo vṛddhim āvahet
kṣayaḥ sa tv iha mantavyo yaṃ labdhvā bahu nāśayet
6samṛddhā guṇataḥ ke cid bhavanti dhanato 'pare
dhanavṛddhān guṇair hīnān dhṛtarāṣṭra vivarjayet
7dhṛtarāṣṭra uvāca
7sarvaṃ tvam āyatīyuktaṃ bhāṣase prājñasaṃmatam
na cotsahe sutaṃ tyaktuṃ yato dharmas tato jayaḥ
8vidura uvāca
8svabhāvaguṇasaṃpanno na jātu vinayānvitaḥ
susūkṣmam api bhūtānām upamardaṃ prayokṣyate
9parāpavādaniratāḥ paraduḥkhodayeṣu ca
parasparavirodhe ca yatante satatotthitāḥ
10sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam
arthādāne mahān doṣaḥ pradāne ca mahad bhayam
11ye pāpā iti vikhyātāḥ saṃvāse parigarhitāḥ
yuktāś cānyair mahādoṣair ye narās tān vivarjayet
12nivartamāne sauhārde prītir nīce praṇaśyati
yā caiva phalanirvṛttiḥ sauhṛde caiva yat sukham
13yatate cāpavādāya yatnam ārabhate kṣaye
alpe 'py apakṛte mohān na śāntim upagacchati
14tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsair akṛtātmabhiḥ
niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet
15yo jñātim anugṛhṇāti daridraṃ dīnam āturam
sa putrapaśubhir vṛddhiṃ yaśaś cāvyayam aśnute
16jñātayo vardhanīyās tair ya icchanty ātmanaḥ śubham
kulavṛddhiṃ ca rājendra tasmāt sādhu samācara
17śreyasā yokṣyase rājan kurvāṇo jñātisatkriyām
viguṇā hy api saṃrakṣyā jñātayo bharatarṣabha
18kiṃ punar guṇavantas te tvatprasādābhikāṅkṣiṇaḥ
prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate
19dīyantāṃ grāmakāḥ ke cit teṣāṃ vṛttyartham īśvara
evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa
20vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam
mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam
21jñātibhir vigrahas tāta na kartavyo bhavārthinā
sukhāni saha bhojyāni jñātibhir bharatarṣabha
22saṃbhojanaṃ saṃkathanaṃ saṃprītiś ca parasparam
jñātibhiḥ saha kāryāṇi na virodhaḥ kathaṃ cana
23jñātayas tārayantīha jñātayo majjayanti ca
suvṛttās tārayantīha durvṛttā majjayanti ca
24suvṛtto bhava rājendra pāṇḍavān prati mānada
adharṣaṇīyaḥ śatrūṇāṃ tair vṛtas tvaṃ bhaviṣyasi
25śrīmantaṃ jñātim āsādya yo jñātir avasīdati
digdhahastaṃ mṛga iva sa enas tasya vindati
26paścād api naraśreṣṭha tava tāpo bhaviṣyati
tān vā hatān sutān vāpi śrutvā tad anucintaya
27yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā
ādāv eva na tat kuryād adhruve jīvite sati
28na kaś cin nāpanayate pumān anyatra bhārgavāt
śeṣasaṃpratipattis tu buddhimatsv eva tiṣṭhati
29duryodhanena yady etat pāpaṃ teṣu purā kṛtam
tvayā tat kulavṛddhena pratyāneyaṃ nareśvara
30tāṃs tvaṃ pade pratiṣṭhāpya loke vigatakalmaṣaḥ
bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām
31suvyāhṛtāni dhīrāṇāṃ phalataḥ pravicintya yaḥ
adhyavasyati kāryeṣu ciraṃ yaśasi tiṣṭhati
32avṛttiṃ vinayo hanti hanty anarthaṃ parākramaḥ
hanti nityaṃ kṣamā krodham ācāro hanty alakṣaṇam
33paricchadena kṣetreṇa veśmanā paricaryayā
parīkṣeta kulaṃ rājan bhojanācchādanena ca
34yayoś cittena vā cittaṃ naibhṛtaṃ naibhṛtena vā
sameti prajñayā prajñā tayor maitrī na jīryate
35durbuddhim akṛtaprajñaṃ channaṃ kūpaṃ tṛṇair iva
vivarjayīta medhāvī tasmin maitrī praṇaśyati
36avalipteṣu mūrkheṣu raudrasāhasikeṣu ca
tathaivāpetadharmeṣu na maitrīm ācared budhaḥ
37kṛtajñaṃ dhārmikaṃ satyam akṣudraṃ dṛḍhabhaktikam
jitendriyaṃ sthitaṃ sthityāṃ mitram atyāgi ceṣyate
38indriyāṇām anutsargo mṛtyunā na viśiṣyate
atyarthaṃ punar utsargaḥ sādayed daivatāny api
39mārdavaṃ sarvabhūtānām anasūyā kṣamā dhṛtiḥ
āyuṣyāṇi budhāḥ prāhur mitrāṇāṃ cāvimānanā
40apanītaṃ sunītena yo 'rthaṃ pratyāninīṣate
matim āsthāya sudṛḍhāṃ tad akāpuruṣavratam
41āyatyāṃ pratikārajñas tadātve dṛḍhaniścayaḥ
atīte kāryaśeṣajño naro 'rthair na prahīyate
42karmaṇā manasā vācā yad abhīkṣṇaṃ niṣevate
tad evāpaharaty enaṃ tasmāt kalyāṇam ācaret
43maṅgalālambhanaṃ yogaḥ śrutam utthānam ārjavam
bhūtim etāni kurvanti satāṃ cābhīkṣṇadarśanam
44anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca
mahān bhavaty anirviṇṇaḥ sukhaṃ cātyantam aśnute
45nātaḥ śrīmattaraṃ kiṃ cid anyat pathyatamaṃ tathā
prabhaviṣṇor yathā tāta kṣamā sarvatra sarvadā
46kṣamed aśaktaḥ sarvasya śaktimān dharmakāraṇāt
arthānarthau samau yasya tasya nityaṃ kṣamā hitā
47yat sukhaṃ sevamāno 'pi dharmārthābhyāṃ na hīyate
kāmaṃ tad upaseveta na mūḍhavratam ācaret
48duḥkhārteṣu pramatteṣu nāstikeṣv alaseṣu ca
na śrīr vasaty adānteṣu ye cotsāhavivarjitāḥ
49ārjavena naraṃ yuktam ārjavāt savyapatrapam
aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ
50atyāryam atidātāram atiśūram ativratam
prajñābhimāninaṃ caiva śrīr bhayān nopasarpati
51agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam
ratiputraphalā dārā dattabhuktaphalaṃ dhanam
52adharmopārjitair arthair yaḥ karoty aurdhvadehikam
na sa tasya phalaṃ pretya bhuṅkte 'rthasya durāgamāt
53kāntāravanadurgeṣu kṛcchrāsv āpatsu saṃbhrame
udyateṣu ca śastreṣu nāsti śeṣavatāṃ bhayam
54utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ
samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat
55tapo balaṃ tāpasānāṃ brahma brahmavidāṃ balam
hiṃsā balam asādhūnāṃ kṣamā guṇavatāṃ balam
56aṣṭau tāny avrataghnāni āpo mūlaṃ phalaṃ payaḥ
havir brāhmaṇakāmyā ca guror vacanam auṣadham
57na tatparasya saṃdadhyāt pratikūlaṃ yadātmanaḥ
saṃgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate
58akrodhena jayet krodham asādhuṃ sādhunā jayet
jayet kadaryaṃ dānena jayet satyena cānṛtam
59strīdhūrtake 'lase bhīrau caṇḍe puruṣamānini
caure kṛtaghne viśvāso na kāryo na ca nāstike
60abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ
catvāri saṃpravardhante kīrtir āyur yaśobalam
61atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca
arer vā praṇipātena mā sma teṣu manaḥ kṛthāḥ
62avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunam aprajam
nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭram arājakam
63adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā
asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā
64anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam
kautūhalamalā sādhvī vipravāsamalāḥ striyaḥ
65suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu
jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam
66na svapnena jayen nidrāṃ na kāmena striyaṃ jayet
nendhanena jayed agniṃ na pānena surāṃ jayet
67yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ
annapānajitā dārāḥ saphalaṃ tasya jīvitam
68sahasriṇo 'pi jīvanti jīvanti śatinas tathā
dhṛtarāṣṭraṃ vimuñcecchāṃ na kathaṃ cin na jīvyate
69yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
nālam ekasya tat sarvam iti paśyan na muhyati
70rājan bhūyo bravīmi tvāṃ putreṣu samam ācara
samatā yadi te rājan sveṣu pāṇḍusuteṣu ca