Book 5 Chapter 38
1vidura uvāca
1ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati
pratyutthānābhivādābhyāṃ punas tān pratipadyate
2pīṭhaṃ dattvā sādhave 'bhyāgatāya; ānīyāpaḥ parinirṇijya pādau
sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ; tato dadyād annam avekṣya dhīraḥ
3yasyodakaṃ madhuparkaṃ ca gāṃ ca; namantravit pratigṛhṇāti gehe
lobhād bhayād arthakārpaṇyato vā; tasyānarthaṃ jīvitam āhur āryāḥ
4cikitsakaḥ śalyakartāvakīrṇī; stenaḥ krūro madyapo bhrūṇahā ca
senājīvī śrutivikrāyakaś ca; bhṛśaṃ priyo 'py atithir nodakārhaḥ
5avikreyaṃ lavaṇaṃ pakvam annaṃ; dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca
tilā māṃsaṃ mūlaphalāni śākaṃ; raktaṃ vāsaḥ sarvagandhā guḍaś ca
6aroṣaṇo yaḥ samaloṣṭakāñcanaḥ; prahīṇaśoko gatasaṃdhivigrahaḥ
nindāpraśaṃsoparataḥ priyāpriye; carann udāsīnavad eṣa bhikṣukaḥ
7nīvāramūleṅgudaśākavṛttiḥ; susaṃyatātmāgnikāryeṣv acodyaḥ
vane vasann atithiṣv apramatto; dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ
8apakṛtvā buddhimato dūrastho 'smīti nāśvaset
dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ
9na viśvased aviśvaste viśvaste nātiviśvaset
viśvāsād bhayam utpannaṃ mūlāny api nikṛntati
10anīrṣyur guptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ
ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet
11pūjanīyā mahābhāgāḥ puṇyāś ca gṛhadīptayaḥ
striyaḥ śriyo gṛhasyoktās tasmād rakṣyā viśeṣataḥ
12pitur antaḥpuraṃ dadyān mātur dadyān mahānasam
goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet
bhṛtyair vaṇijyācāraṃ ca putraiḥ seveta brāhmaṇān
13adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati
14nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ
kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate
15yasya mantraṃ na jānanti bāhyāś cābhyantarāś ca ye
sa rājā sarvataścakṣuś ciram aiśvaryam aśnute
16kariṣyan na prabhāṣeta kṛtāny eva ca darśayet
dharmakāmārthakāryāṇi tathā mantro na bhidyate
17giripṛṣṭham upāruhya prāsādaṃ vā rahogataḥ
araṇye niḥśalāke vā tatra mantro vidhīyate
18nāsuhṛt paramaṃ mantraṃ bhāratārhati veditum
apaṇḍito vāpi suhṛt paṇḍito vāpy anātmavān
amātye hy arthalipsā ca mantrarakṣaṇam eva ca
19kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ
gūḍhamantrasya nṛpates tasya siddhir asaṃśayam
20apraśastāni karmāṇi yo mohād anutiṣṭhati
sa teṣāṃ viparibhraṃśe bhraśyate jīvitād api
21karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham
teṣām evānanuṣṭhānaṃ paścāttāpakaraṃ mahat
22sthānavṛddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ
anavajñātaśīlasya svādhīnā pṛthivī nṛpa
23amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ
ātmapratyayakośasya vasudheyaṃ vasuṃdharā
24nāmamātreṇa tuṣyeta chatreṇa ca mahīpatiḥ
bhṛtyebhyo visṛjed arthān naikaḥ sarvaharo bhavet
25brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā
amātyaṃ nṛpatir veda rājā rājānam eva ca
26na śatrur aṅkam āpanno moktavyo vadhyatāṃ gataḥ
ahatād dhi bhayaṃ tasmāj jāyate nacirād iva
27daivateṣu ca yatnena rājasu brāhmaṇeṣu ca
niyantavyaḥ sadā krodho vṛddhabālātureṣu ca
28nirarthaṃ kalahaṃ prājño varjayen mūḍhasevitam
kīrtiṃ ca labhate loke na cānarthena yujyate
29prasādo niṣphalo yasya krodhaś cāpi nirarthakaḥ
na taṃ bhartāram icchanti ṣaṇḍhaṃ patim iva striyaḥ
30na buddhir dhanalābhāya na jāḍyam asamṛddhaye
lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ
31vidyāśīlavayovṛddhān buddhivṛddhāṃś ca bhārata
dhanābhijanavṛddhāṃś ca nityaṃ mūḍho 'vamanyate
32anāryavṛttam aprājñam asūyakam adhārmikam
anarthāḥ kṣipram āyānti vāgduṣṭaṃ krodhanaṃ tathā
33avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ
āvartayanti bhūtāni samyak praṇihitā ca vāk
34avisaṃvādako dakṣaḥ kṛtajño matimān ṛjuḥ
api saṃkṣīṇakośo 'pi labhate parivāraṇam
35dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā
mitrāṇāṃ cānabhidrohaḥ saptaitāḥ samidhaḥ śriyaḥ
36asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ
tādṛṅ narādhamo loke varjanīyo narādhipa
37na sa rātrau sukhaṃ śete sasarpa iva veśmani
yaḥ kopayati nirdoṣaṃ sadoṣo 'bhyantaraṃ janam
38yeṣu duṣṭeṣu doṣaḥ syād yogakṣemasya bhārata
sadā prasādanaṃ teṣāṃ devatānām ivācaret
39ye 'rthāḥ strīṣu samāsaktāḥ prathamotpatiteṣu ca
ye cānāryasamāsaktāḥ sarve te saṃśayaṃ gatāḥ
40yatra strī yatra kitavo yatra bālo 'nuśāsti ca
majjanti te 'vaśā deśā nadyām aśmaplavā iva
41prayojaneṣu ye saktā na viśeṣeṣu bhārata
tān ahaṃ paṇḍitān manye viśeṣā hi prasaṅginaḥ
42yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ
yaṃ praśaṃsanti bandhakyo na sa jīvati mānavaḥ
43hitvā tān parameṣvāsān pāṇḍavān amitaujasaḥ
āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat
44taṃ drakṣyasi paribhraṣṭaṃ tasmāt tvaṃ nacirād iva
aiśvaryamadasaṃmūḍhaṃ baliṃ lokatrayād iva