Book 5 Chapter 37
1vidura uvāca
1saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt
vaicitravīrya puruṣān ākāśaṃ muṣṭibhir ghnataḥ
2tān evendrasya hi dhanur anāmyaṃ namato 'bravīt
atho marīcinaḥ pādān anāmyān namatas tathā
3yaś cāśiṣyaṃ śāsati yaś ca kupyate; yaś cātivelaṃ bhajate dviṣantam
striyaś ca yo 'rakṣati bhadram astu te; yaś cāyācyaṃ yācati yaś ca katthate
4yaś cābhijātaḥ prakaroty akāryaṃ; yaś cābalo balinā nityavairī
aśraddadhānāya ca yo bravīti; yaś cākāmyaṃ kāmayate narendra
5vadhvā hāsaṃ śvaśuro yaś ca manyate; vadhvā vasann uta yo mānakāmaḥ
parakṣetre nirvapati yaś ca bījaṃ; striyaṃ ca yaḥ parivadate 'tivelam
6yaś caiva labdhvā na smarāmīty uvāca; dattvā ca yaḥ katthati yācyamānaḥ
yaś cāsataḥ sāntvam upāsatīha; ete 'nuyānty anilaṃ pāśahastāḥ
7yasmin yathā vartate yo manuṣyas; tasmiṃs tathā vartitavyaṃ sa dharmaḥ
māyācāro māyayā vartitavyaḥ; sādhv ācāraḥ sādhunā pratyudeyaḥ
8dhṛtarāṣṭra uvāca
8śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā
nāpnoty atha ca tat sarvam āyuḥ keneha hetunā
9vidura uvāca
9ativādo 'timānaś ca tathātyāgo narādhipa
krodhaś cātivivitsā ca mitradrohaś ca tāni ṣaṭ
10eta evāsayas tīkṣṇāḥ kṛntanty āyūṃṣi dehinām
etāni mānavān ghnanti na mṛtyur bhadram astu te
11viśvastasyaiti yo dārān yaś cāpi gurutalpagaḥ
vṛṣalīpatir dvijo yaś ca pānapaś caiva bhārata
12śaraṇāgatahā caiva sarve brahmahaṇaiḥ samāḥ
etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ
13gṛhī vadānyo 'napaviddhavākyaḥ; śeṣānnabhoktāpy avihiṃsakaś ca
nānarthakṛt tyaktakaliḥ kṛtajñaḥ; satyo mṛduḥ svargam upaiti vidvān
14sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
15yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye
apriyāṇy āha pathyāni tena rājā sahāyavān
16tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
17āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api
ātmānaṃ satataṃ rakṣed dārair api dhanair api
18uktaṃ mayā dyūtakāle 'pi rājan; naivaṃ yuktaṃ vacanaṃ prātipīya
tadauṣadhaṃ pathyam ivāturasya; na rocate tava vaicitravīrya
19 kākair imāṃś citrabarhān mayūrān; parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ
hitvā siṃhān kroṣṭukān gūhamānaḥ; prāpte kāle śocitā tvaṃ narendra
20yas tāta na krudhyati sarvakālaṃ; bhṛtyasya bhaktasya hite ratasya
tasmin bhṛtyā bhartari viśvasanti; na cainam āpatsu parityajanti
21na bhṛtyānāṃ vṛttisaṃrodhanena; bāhyaṃ janaṃ saṃjighṛkṣed apūrvam
tyajanti hy enam ucitāvaruddhāḥ; snigdhā hy amātyāḥ parihīnabhogāḥ
22kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy; āyavyayāv anurūpāṃ ca vṛttim
saṃgṛhṇīyād anurūpān sahāyān; sahāyasādhyāni hi duṣkarāṇi
23abhiprāyaṃ yo viditvā tu bhartuḥ; sarvāṇi kāryāṇi karoty atandrīḥ
vaktā hitānām anurakta āryaḥ; śaktijña ātmeva hi so 'nukampyaḥ
24vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ; pratyāha yaś cāpi niyujyamānaḥ
prajñābhimānī pratikūlavādī; tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ
25astabdham aklībam adīrghasūtraṃ; sānukrośaṃ ślakṣṇam ahāryam anyaiḥ
arogajātīyam udāravākyaṃ; dūtaṃ vadanty aṣṭaguṇopapannam
26na viśvāsāj jātu parasya gehaṃ; gacchen naraś cetayāno vikāle
na catvare niśi tiṣṭhen nigūḍho; na rājanyāṃ yoṣitaṃ prārthayīta
27na nihnavaṃ satragatasya gacchet; saṃsṛṣṭamantrasya kusaṃgatasya
na ca brūyān nāśvasāmi tvayīti; sakāraṇaṃ vyapadeśaṃ tu kuryāt
28ghṛṇī rājā puṃścalī rājabhṛtyaḥ; putro bhrātā vidhavā bālaputrā
senājīvī coddhṛtabhakta eva; vyavahāre vai varjanīyāḥ syur ete
29guṇā daśa snānaśīlaṃ bhajante; balaṃ rūpaṃ svaravarṇapraśuddhiḥ
sparśaś ca gandhaś ca viśuddhatā ca; śrīḥ saukumāryaṃ pravarāś ca nāryaḥ
30guṇāś ca ṣaṇmitabhuktaṃ bhajante; ārogyam āyuś ca sukhaṃ balaṃ ca
anāvilaṃ cāsya bhaved apatyaṃ; na cainam ādyūna iti kṣipanti
31akarmaśīlaṃ ca mahāśanaṃ ca; lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam
adeśakālajñam aniṣṭaveṣam; etān gṛhe na prativāsayīta
32kadaryam ākrośakam aśrutaṃ ca; varākasaṃbhūtam amānyamāninam
niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam; etān bhṛśārto 'pi na jātu yācet
33saṃkliṣṭakarmāṇam atipravādaṃ; nityānṛtaṃ cādṛḍhabhaktikaṃ ca
vikṛṣṭarāgaṃ bahumāninaṃ cāpy; etān na seveta narādhamān ṣaṭ
34sahāyabandhanā hy arthāḥ sahāyāś cārthabandhanāḥ
anyonyabandhanāv etau vinānyonyaṃ na sidhyataḥ
35 utpādya putrān anṛṇāṃś ca kṛtvā; vṛttiṃ ca tebhyo 'nuvidhāya kāṃ cit
sthāne kumārīḥ pratipādya sarvā; araṇyasaṃstho munivad bubhūṣet
36hitaṃ yat sarvabhūtānām ātmanaś ca sukhāvaham
tat kuryād īśvaro hy etan mūlaṃ dharmārthasiddhaye
37buddhiḥ prabhāvas tejaś ca sattvam utthānam eva ca
vyavasāyaś ca yasya syāt tasyāvṛttibhayaṃ kutaḥ
38paśya doṣān pāṇḍavair vigrahe tvaṃ; yatra vyatherann api devāḥ saśakrāḥ
putrair vairaṃ nityam udvignavāso; yaśaḥpraṇāśo dviṣatāṃ ca harṣaḥ
39bhīṣmasya kopas tava cendrakalpa; droṇasya rājñaś ca yudhiṣṭhirasya
utsādayel lokam imaṃ pravṛddhaḥ; śveto grahas tiryag ivāpatan khe
40tava putraśataṃ caiva karṇaḥ pañca ca pāṇḍavāḥ
pṛthivīm anuśāseyur akhilāṃ sāgarāmbarām
41dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ
mā vanaṃ chindhi savyāghraṃ mā vyāghrān nīnaśo vanāt
42na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam
vanaṃ hi rakṣyate vyāghrair vyāghrān rakṣati kānanam
43na tathecchanty akalyāṇāḥ pareṣāṃ vedituṃ guṇān
yathaiṣāṃ jñātum icchanti nairguṇyaṃ pāpacetasaḥ
44arthasiddhiṃ parām icchan dharmam evāditaś caret
na hi dharmād apaity arthaḥ svargalokād ivāmṛtam
45yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ
tena sarvam idaṃ buddhaṃ prakṛtir vikṛtiś ca yā
46yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate
dharmārthakāmasaṃyogaṃ so 'mutreha ca vindati
47saṃniyacchati yo vegam utthitaṃ krodhaharṣayoḥ
sa śriyo bhājanaṃ rājan yaś cāpatsu na muhyati
48balaṃ pañcavidhaṃ nityaṃ puruṣāṇāṃ nibodha me
yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate
49amātyalābho bhadraṃ te dvitīyaṃ balam ucyate
dhanalābhas tṛtīyaṃ tu balam āhur jigīṣavaḥ
50yat tv asya sahajaṃ rājan pitṛpaitāmahaṃ balam
abhijātabalaṃ nāma tac caturthaṃ balaṃ smṛtam
51yena tv etāni sarvāṇi saṃgṛhītāni bhārata
yad balānāṃ balaṃ śreṣṭhaṃ tat prajñābalam ucyate
52mahate yo 'pakārāya narasya prabhaven naraḥ
tena vairaṃ samāsajya dūrastho 'smīti nāśvaset
53strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu
bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartum arhati
54prajñāśareṇābhihatasya jantoś; cikitsakāḥ santi na cauṣadhāni
na homamantrā na ca maṅgalāni; nātharvaṇā nāpy agadāḥ susiddhāḥ
55sarpaś cāgniś ca siṃhaś ca kulaputraś ca bhārata
nāvajñeyā manuṣyeṇa sarve te hy atitejasaḥ
56agnis tejo mahal loke gūḍhas tiṣṭhati dāruṣu
na copayuṅkte tad dāru yāvan no dīpyate paraiḥ
57sa eva khalu dārubhyo yadā nirmathya dīpyate
tadā tac ca vanaṃ cānyan nirdahaty āśu tejasā
58evam eva kule jātāḥ pāvakopamatejasaḥ
kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate
59latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ
na latā vardhate jātu mahādrumam anāśritā
60vanaṃ rājaṃs tvaṃ saputro 'mbikeya; siṃhān vane pāṇḍavāṃs tāta viddhi
siṃhair vihīnaṃ hi vanaṃ vinaśyet; siṃhā vinaśyeyur ṛte vanena