Book 5 Chapter 36
1vidura uvāca
1atraivodāharantīmam itihāsaṃ purātanam
ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam
2carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam
sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā
3sādhyā devā vayam asmo maharṣe; dṛṣṭvā bhavantaṃ na śaknumo 'numātum
śrutena dhīro buddhimāṃs tvaṃ mato naḥ; kāvyāṃ vācaṃ vaktum arhasy udārām
4haṃsa uvāca
4etat kāryam amarāḥ saṃśrutaṃ me; dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ
granthiṃ vinīya hṛdayasya sarvaṃ; priyāpriye cātmavaśaṃ nayīta
5ākruśyamāno nākrośen manyur eva titikṣitaḥ
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati
6nākrośī syān nāvamānī parasya; mitradrohī nota nīcopasevī
na cātimānī na ca hīnavṛtto; rūkṣāṃ vācaṃ ruśatīṃ varjayīta
7marmāṇy asthīni hṛdayaṃ tathāsūn; ghorā vāco nirdahantīha puṃsām
tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ; dharmārāmo nityaśo varjayīta
8aruṃtudaṃ paruṣaṃ rūkṣavācaṃ; vākkaṇṭakair vitudantaṃ manuṣyān
vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam
9paraś ced enam adhividhyeta bāṇair; bhṛśaṃ sutīkṣṇair analārkadīptaiḥ
viricyamāno 'py atiricyamāno; vidyāt kaviḥ sukṛtaṃ me dadhāti
10yadi santaṃ sevate yady asantaṃ; tapasvinaṃ yadi vā stenam eva
vāso yathā raṅgavaśaṃ prayāti; tathā sa teṣāṃ vaśam abhyupaiti
11vādaṃ tu yo na pravaden na vādayed; yo nāhataḥ pratihanyān na ghātayet
yo hantukāmasya na pāpam icchet; tasmai devāḥ spṛhayanty āgatāya
12avyāhṛtaṃ vyāhṛtāc chreya āhuḥ; satyaṃ vaded vyāhṛtaṃ tad dvitīyam
priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ; dharmyaṃ vaded vyāhṛtaṃ tac caturtham
13yādṛśaiḥ saṃvivadate yādṛśāṃś copasevate
yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ
14yato yato nivartate tatas tato vimucyate
nivartanād dhi sarvato na vetti duḥkham aṇv api
15na jīyate nota jigīṣate 'nyān; na vairakṛc cāpratighātakaś ca
nindāpraśaṃsāsu samasvabhāvo; na śocate hṛṣyati naiva cāyam
16bhāvam icchati sarvasya nābhāve kurute matim
satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ
17nānarthakaṃ sāntvayati pratijñāya dadāti ca
rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ
18duḥśāsanas tūpahantā na śāstā; nāvartate manyuvaśāt kṛtaghnaḥ
na kasya cin mitram atho durātmā; kalāś caitā adhamasyeha puṃsaḥ
19na śraddadhāti kalyāṇaṃ parebhyo 'py ātmaśaṅkitaḥ
nirākaroti mitrāṇi yo vai so 'dhamapūruṣaḥ
20uttamān eva seveta prāpte kāle tu madhyamān
adhamāṃs tu na seveta ya icchec chreya ātmanaḥ
21prāpnoti vai vittam asadbalena; nityotthānāt prajñayā pauruṣeṇa
na tv eva samyag labhate praśaṃsāṃ; na vṛttam āpnoti mahākulānām
22dhṛtarāṣṭra uvāca
22mahākulānāṃ spṛhayanti devā; dharmārthavṛddhāś ca bahuśrutāś ca
pṛcchāmi tvāṃ vidura praśnam etaṃ; bhavanti vai kāni mahākulāni
23vidura uvāca
23tapo damo brahmavit tvaṃ vitānāḥ; puṇyā vivāhāḥ satatānnadānam
yeṣv evaite sapta guṇā bhavanti; samyag vṛttās tāni mahākulāni
24yeṣāṃ na vṛttaṃ vyathate na yonir; vṛttaprasādena caranti dharmam
ye kīrtim icchanti kule viśiṣṭāṃ; tyaktānṛtās tāni mahākulāni
25anijyayāvivāhaiś ca vedasyotsādanena ca
kulāny akulatāṃ yānti dharmasyātikrameṇa ca
26devadravyavināśena brahmasvaharaṇena ca
kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca
27brāhmaṇānāṃ paribhavāt parivādāc ca bhārata
kulāny akulatāṃ yānti nyāsāpaharaṇena ca
28kulāni samupetāni gobhiḥ puruṣato 'śvataḥ
kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ
29vṛttatas tv avihīnāni kulāny alpadhanāny api
kulasaṃkhyāṃ tu gacchanti karṣanti ca mahad yaśaḥ
30mā naḥ kule vairakṛt kaś cid astu; rājāmātyo mā parasvāpahārī
mitradrohī naikṛtiko 'nṛtī vā; pūrvāśī vā pitṛdevātithibhyaḥ
31yaś ca no brāhmaṇaṃ hanyād yaś ca no brāhmaṇān dviṣet
na naḥ sa samitiṃ gacched yaś ca no nirvapet kṛṣim
32tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā
satām etāni geheṣu nocchidyante kadā cana
33śraddhayā parayā rājann upanītāni satkṛtim
pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām
34sūkṣmo 'pi bhāraṃ nṛpate syandano vai; śakto voḍhuṃ na tathānye mahījāḥ
evaṃ yuktā bhārasahā bhavanti; mahākulīnā na tathānye manuṣyāḥ
35na tan mitraṃ yasya kopād bibheti; yad vā mitraṃ śaṅkitenopacaryam
yasmin mitre pitarīvāśvasīta; tad vai mitraṃ saṃgatānītarāṇi
36yadi ced apy asaṃbandho mitrabhāvena vartate
sa eva bandhus tan mitraṃ sā gatis tatparāyaṇam
37calacittasya vai puṃso vṛddhān anupasevataḥ
pāriplavamater nityam adhruvo mitrasaṃgrahaḥ
38calacittam anātmānam indriyāṇāṃ vaśānugam
arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā
39akasmād eva kupyanti prasīdanty animittataḥ
śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā
40satkṛtāś ca kṛtārthāś ca mitrāṇāṃ na bhavanti ye
tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate
41arthayed eva mitrāṇi sati vāsati vā dhane
nānarthayan vijānāti mitrāṇāṃ sāraphalgutām
42saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam
saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati
43anavāpyaṃ ca śokena śarīraṃ copatapyate
amitrāś ca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ
44punar naro mriyate jāyate ca; punar naro hīyate vardhate punaḥ
punar naro yācati yācyate ca; punar naraḥ śocati śocyate punaḥ
45sukhaṃ ca duḥkhaṃ ca bhavābhavau ca; lābhālābhau maraṇaṃ jīvitaṃ ca
paryāyaśaḥ sarvam iha spṛśanti; tasmād dhīro naiva hṛṣyen na śocet
46calāni hīmāni ṣaḍindriyāṇi; teṣāṃ yad yad vartate yatra yatra
tatas tataḥ sravate buddhir asya; chidrodakumbhād iva nityam ambhaḥ
47dhṛtarāṣṭra uvāca
47tanur ucchaḥ śikhī rājā mithyopacarito mayā
mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati
48nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ
yat tat padam anudvignaṃ tan me vada mahāmate
49vidura uvāca
49nānyatra vidyātapasor nānyatrendriyanigrahāt
nānyatra lobhasaṃtyāgāc chāntiṃ paśyāmi te 'nagha
50buddhyā bhayaṃ praṇudati tapasā vindate mahat
guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati
51anāśritā dānapuṇyaṃ vedapuṇyam anāśritāḥ
rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ
52svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ
tapasaś ca sutaptasya tasyānte sukham edhate
53svāstīrṇāni śayanāni prapannā; na vai bhinnā jātu nidrāṃ labhante
na strīṣu rājan ratim āpnuvanti; na māgadhaiḥ stūyamānā na sūtaiḥ
54na vai bhinnā jātu caranti dharmaṃ; na vai sukhaṃ prāpnuvantīha bhinnāḥ
na vai bhinnā gauravaṃ mānayanti; na vai bhinnāḥ praśamaṃ rocayanti
55na vai teṣāṃ svadate pathyam uktaṃ; yogakṣemaṃ kalpate nota teṣām
bhinnānāṃ vai manujendra parāyaṇaṃ; na vidyate kiṃ cid anyad vināśāt
56saṃbhāvyaṃ goṣu saṃpannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ
saṃbhāvyaṃ strīṣu cāpalyaṃ saṃbhāvyaṃ jñātito bhayam
57tantavo 'py āyatā nityaṃ tantavo bahulāḥ samāḥ
bahūn bahutvād āyāsān sahantīty upamā satām
58dhūmāyante vyapetāni jvalanti sahitāni ca
dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha
59brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca
vṛntād iva phalaṃ pakvaṃ dhṛtarāṣṭra patanti te
60mahān apy ekajo vṛkṣo balavān supratiṣṭhitaḥ
prasahya eva vātena śākhāskandhaṃ vimarditum
61atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ
te hi śīghratamān vātān sahante 'nyonyasaṃśrayāt
62evaṃ manuṣyam apy ekaṃ guṇair api samanvitam
śakyaṃ dviṣanto manyante vāyur drumam ivaikajam
63anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca
jñātayaḥ saṃpravardhante sarasīvotpalāny uta
64avadhyā brāhmaṇā gāvaḥ striyo bālāś ca jñātayaḥ
yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ
65na manuṣye guṇaḥ kaś cid anyo dhanavatām api
anāturatvād bhadraṃ te mṛtakalpā hi rogiṇaḥ
66avyādhijaṃ kaṭukaṃ śīrṣarogaṃ; pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram
satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
67rogārditā na phalāny ādriyante; na vai labhante viṣayeṣu tattvam
duḥkhopetā rogiṇo nityam eva; na budhyante dhanabhogān na saukhyam
68purā hy ukto nākaros tvaṃ vaco me; dyūte jitāṃ draupadīṃ prekṣya rājan
duryodhanaṃ vārayety akṣavatyāṃ; kitavatvaṃ paṇḍitā varjayanti
69na tad balaṃ yan mṛdunā virudhyate; miśro dharmas tarasā sevitavyaḥ
pradhvaṃsinī krūrasamāhitā śrīr; mṛduprauḍhā gacchati putrapautrān
70 dhārtarāṣṭrāḥ pāṇḍavān pālayantu; pāṇḍoḥ sutās tava putrāṃś ca pāntu
ekārimitrāḥ kuravo hy ekamantrā; jīvantu rājan sukhinaḥ samṛddhāḥ
71meḍhībhūtaḥ kauravāṇāṃ tvam adya; tvayy ādhīnaṃ kurukulam ājamīḍha
pārthān bālān vanavāsaprataptān; gopāyasva svaṃ yaśas tāta rakṣan
72saṃdhatsva tvaṃ kauravān pāṇḍuputrair; mā te 'ntaraṃ ripavaḥ prārthayantu
satye sthitās te naradeva sarve; duryodhanaṃ sthāpaya tvaṃ narendra