Book 5 Chapter 35
1dhṛtarāṣṭra uvāca
1brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ
śṛṇvato nāsti me tṛptir vicitrāṇīha bhāṣase
2vidura uvāca
2sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam
ubhe ete same syātām ārjavaṃ vā viśiṣyate
3ārjavaṃ pratipadyasva putreṣu satataṃ vibho
iha kīrtiṃ parāṃ prāpya pretya svargam avāpsyasi
4yāvat kīrtir manuṣyasya puṇyā lokeṣu gīyate
tāvat sa puruṣavyāghra svargaloke mahīyate
5atrāpy udāharantīmam itihāsaṃ purātanam
virocanasya saṃvādaṃ keśinyarthe sudhanvanā
6keśiny uvāca
6kiṃ brāhmaṇāḥ svic chreyāṃso ditijāḥ svid virocana
atha kena sma paryaṅkaṃ sudhanvā nādhirohati
7virocana uvāca
7prājāpatyā hi vai śreṣṭhā vayaṃ keśini sattamāḥ
asmākaṃ khalv ime lokāḥ ke devāḥ ke dvijātayaḥ
8keśiny uvāca
8ihaivāssva pratīkṣāva upasthāne virocana
sudhanvā prātar āgantā paśyeyaṃ vāṃ samāgatau
9virocana uvāca
9tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase
sudhanvānaṃ ca māṃ caiva prātar draṣṭāsi saṃgatau
10sudhanvovāca
10anvālabhe hiraṇmayaṃ prāhrāde 'haṃ tavāsanam
ekatvam upasaṃpanno na tv āseyaṃ tvayā saha
11virocana uvāca
11anvāharantu phalakaṃ kūrcaṃ vāpy atha vā bṛsīm
sudhanvan na tvam arho 'si mayā saha samāsanam
12sudhanvovāca
12pitāpi te samāsīnam upāsītaiva mām adhaḥ
bālaḥ sukhaidhito gehe na tvaṃ kiṃ cana budhyase
13virocana uvāca
13hiraṇyaṃ ca gavāśvaṃ ca yad vittam asureṣu naḥ
sudhanvan vipaṇe tena praśnaṃ pṛcchāva ye viduḥ
14sudhanvovāca
14hiraṇyaṃ ca gavāśvaṃ ca tavaivāstu virocana
prāṇayos tu paṇaṃ kṛtvā praśnaṃ pṛcchāva ye viduḥ
15virocana uvāca
15āvāṃ kutra gamiṣyāvaḥ prāṇayor vipaṇe kṛte
na hi deveṣv ahaṃ sthātā na manuṣyeṣu karhi cit
16sudhanvovāca
16pitaraṃ te gamiṣyāvaḥ prāṇayor vipaṇe kṛte
putrasyāpi sa hetor hi prahrādo nānṛtaṃ vadet
17prahrāda uvāca
17imau tau saṃpradṛśyete yābhyāṃ na caritaṃ saha
āśīviṣāv iva kruddhāv ekamārgam ihāgatau
18kiṃ vai sahaiva carato na purā carataḥ saha
virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā
19virocana uvāca
19na me sudhanvanā sakhyaṃ prāṇayor vipaṇāvahe
prahrāda tat tvāṃ pṛcchāmi mā praśnam anṛtaṃ vadīḥ
20prahrāda uvāca
20udakaṃ madhuparkaṃ cāpy ānayantu sudhanvane
brahmann abhyarcanīyo 'si śvetā gauḥ pīvarīkṛtā
21sudhanvovāca
21udakaṃ madhuparkaṃ ca patha evārpitaṃ mama
prahrāda tvaṃ tu nau praśnaṃ tathyaṃ prabrūhi pṛcchatoḥ
22prahrāda uvāca
22putro vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ
tayor vivadatoḥ praśnaṃ katham asmadvidho vadet
23atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam
etat sudhanvan pṛcchāmi durvivaktā sma kiṃ vaset
24sudhanvovāca
24yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ
yāṃ ca bhārābhitaptāṅgo durvivaktā sma tāṃ vaset
25nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ
amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset
26pañca paśvanṛte hanti daśa hanti gavānṛte
śatam aśvānṛte hanti sahasraṃ puruṣānṛte
27hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan
sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ
28prahrāda uvāca
28mattaḥ śreyān aṅgirā vai sudhanvā tvad virocana
mātāsya śreyasī mātus tasmāt tvaṃ tena vai jitaḥ
29virocana sudhanvāyaṃ prāṇānām īśvaras tava
sudhanvan punar icchāmi tvayā dattaṃ virocanam
30sudhanvovāca
30yad dharmam avṛṇīthās tvaṃ na kāmād anṛtaṃ vadīḥ
punar dadāmi te tasmāt putraṃ prahrāda durlabham
31eṣa prahrāda putras te mayā datto virocanaḥ
pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama
32vidura uvāca
32tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi
mā gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman
33na devā yaṣṭim ādāya rakṣanti paśupālavat
yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam
34yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ
tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ
35na chandāṃsi vṛjināt tārayanti; māyāvinaṃ māyayā vartamānam
nīḍaṃ śakuntā iva jātapakṣāś; chandāṃsy enaṃ prajahaty antakāle
36mattāpānaṃ kalahaṃ pūgavairaṃ; bhāryāpatyor antaraṃ jñātibhedam
rājadviṣṭaṃ strīpumāṃsor vivādaṃ; varjyāny āhur yaś ca panthāḥ praduṣṭaḥ
37sāmudrikaṃ vaṇijaṃ corapūrvaṃ; śalākadhūrtaṃ ca cikitsakaṃ ca
ariṃ ca mitraṃ ca kuśīlavaṃ ca; naitān sākṣyeṣv adhikurvīta sapta
38mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ
etāni catvāry abhayaṃkarāṇi; bhayaṃ prayacchanty ayathākṛtāni
39agāradāhī garadaḥ kuṇḍāśī somavikrayī
parvakāraś ca sūcī ca mitradhruk pāradārikaḥ
40bhrūṇahā gurutalpī ca yaś ca syāt pānapo dvijaḥ
atitīkṣṇaś ca kākaś ca nāstiko vedanindakaḥ
41sruvapragrahaṇo vrātyaḥ kīnāśaś cārthavān api
rakṣety uktaś ca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ
42tṛṇolkayā jñāyate jātarūpaṃ; yuge bhadro vyavahāreṇa sādhuḥ
śūro bhayeṣv arthakṛcchreṣu dhīraḥ; kṛcchrāsv āpatsu suhṛdaś cārayaś ca
43jarā rūpaṃ harati hi dhairyam āśā; mṛtyuḥ prāṇān dharmacaryām asūyā
krodhaḥ śriyaṃ śīlam anāryasevā; hriyaṃ kāmaḥ sarvam evābhimānaḥ
44śrīr maṅgalāt prabhavati prāgalbhyāt saṃpravardhate
dākṣyāt tu kurute mūlaṃ saṃyamāt pratitiṣṭhati
45 aṣṭau guṇāḥ puruṣaṃ dīpayanti; prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca
parākramaś cābahubhāṣitā ca; dānaṃ yathāśakti kṛtajñatā ca
46etān guṇāṃs tāta mahānubhāvān; eko guṇaḥ saṃśrayate prasahya
rājā yadā satkurute manuṣyaṃ; sarvān guṇān eṣa guṇo 'tibhāti
47aṣṭau nṛpemāni manuṣyaloke; svargasya lokasya nidarśanāni
catvāry eṣām anvavetāni sadbhiś; catvāry eṣām anvavayanti santaḥ
48yajño dānam adhyayanaṃ tapaś ca; catvāry etāny anvavetāni sadbhiḥ
damaḥ satyam ārjavam ānṛśaṃsyaṃ; catvāry etāny anvavayanti santaḥ
49na sā sabhā yatra na santi vṛddhā; na te vṛddhā ye na vadanti dharmam
nāsau dharmo yatra na satyam asti; na tat satyaṃ yac chalenānuviddham
50satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam
śauryaṃ ca citrabhāṣyaṃ ca daśa saṃsargayonayaḥ
51pāpaṃ kurvan pāpakīrtiḥ pāpam evāśnute phalam
puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam
52pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ
naṣṭaprajñaḥ pāpam eva nityam ārabhate naraḥ
53puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ
vṛddhaprajñaḥ puṇyam eva nityam ārabhate naraḥ
54asūyako dandaśūko niṣṭhuro vairakṛn naraḥ
sa kṛcchraṃ mahad āpnoti nacirāt pāpam ācaran
55anasūyaḥ kṛtaprajñaḥ śobhanāny ācaran sadā
akṛcchrāt sukham āpnoti sarvatra ca virājate
56prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ
prājño hy avāpya dharmārthau śaknoti sukham edhitum
57divasenaiva tat kuryād yena rātrau sukhaṃ vaset
aṣṭamāsena tat kuryād yena varṣāḥ sukhaṃ vaset
58pūrve vayasi tat kuryād yena vṛddhaḥ sukhaṃ vaset
yāvajjīvena tat kuryād yena pretya sukhaṃ vaset
59jīrṇam annaṃ praśaṃsanti bhāryāṃ ca gatayauvanām
śūraṃ vigatasaṃgrāmaṃ gatapāraṃ tapasvinam
60dhanenādharmalabdhena yac chidram apidhīyate
asaṃvṛtaṃ tad bhavati tato 'nyad avadīryate
61gurur ātmavatāṃ śāstā śāstā rājā durātmanām
atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ
62ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām
prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca
63dvijātipūjābhirato dātā jñātiṣu cārjavī
kṣatriyaḥ svargabhāg rājaṃś ciraṃ pālayate mahīm
64suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣās trayaḥ
śūraś ca kṛtavidyaś ca yaś ca jānāti sevitum
65buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata
tāni jaṅghājaghanyāni bhārapratyavarāṇi ca
66duryodhane ca śakunau mūḍhe duḥśāsane tathā
karṇe caiśvaryam ādhāya kathaṃ tvaṃ bhūtim icchasi
67sarvair guṇair upetāś ca pāṇḍavā bharatarṣabha
pitṛvat tvayi vartante teṣu vartasva putravat