Book 5 Chapter 33
1vaiśaṃpāyana uvāca
1dvāḥsthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ
viduraṃ draṣṭum icchāmi tam ihānaya māciram
2prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāram abravīt
īśvaras tvāṃ mahārājo mahāprājña didṛkṣati
3evam uktas tu viduraḥ prāpya rājaniveśanam
abravīd dhṛtarāṣṭrāya dvāḥstha māṃ prativedaya
4dvāḥstha uvāca
4viduro 'yam anuprāpto rājendra tava śāsanāt
draṣṭum icchati te pādau kiṃ karotu praśādhi mām
5dhṛtarāṣṭra uvāca
5praveśaya mahāprājñaṃ viduraṃ dīrghadarśinam
ahaṃ hi vidurasyāsya nākālyo jātu darśane
6dvāḥstha uvāca
6praviśāntaḥpuraṃ kṣattar mahārājasya dhīmataḥ
na hi te darśane 'kālyo jātu rājā bravīti mām
7vaiśaṃpāyana uvāca
7tataḥ praviśya viduro dhṛtarāṣṭraniveśanam
abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam
8viduro 'haṃ mahāprājña saṃprāptas tava śāsanāt
yadi kiṃ cana kartavyam ayam asmi praśādhi mām
9dhṛtarāṣṭra uvāca
9saṃjayo vidura prāpto garhayitvā ca māṃ gataḥ
ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati
10tasyādya kuruvīrasya na vijñātaṃ vaco mayā
tan me dahati gātrāṇi tad akārṣīt prajāgaram
11jāgrato dahyamānasya śreyo yad iha paśyasi
tad brūhi tvaṃ hi nas tāta dharmārthakuśalo hy asi
12yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo; na me yathāvan manasaḥ praśāntiḥ
sarvendriyāṇy aprakṛtiṃ gatāni; kiṃ vakṣyatīty eva hi me 'dya cintā
13vidura uvāca
13abhiyuktaṃ balavatā durbalaṃ hīnasādhanam
hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ
14kaccid etair mahādoṣair na spṛṣṭo 'si narādhipa
kaccin na paravitteṣu gṛdhyan viparitapyase
15dhṛtarāṣṭra uvāca
15śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ
asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ
16vidura uvāca
16niṣevate praśastāni ninditāni na sevate
anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam
17krodho harṣaś ca darpaś ca hrīstambho mānyamānitā
yam arthān nāpakarṣanti sa vai paṇḍita ucyate
18yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare
kṛtam evāsya jānanti sa vai paṇḍita ucyate
19yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ
samṛddhir asamṛddhir vā sa vai paṇḍita ucyate
20yasya saṃsāriṇī prajñā dharmārthāv anuvartate
kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate
21yathāśakti cikīrṣanti yathāśakti ca kurvate
na kiṃ cid avamanyante paṇḍitā bharatarṣabha
22kṣipraṃ vijānāti ciraṃ śṛṇoti; vijñāya cārthaṃ bhajate na kāmāt
nāsaṃpṛṣṭo vyupayuṅkte parārthe; tat prajñānaṃ prathamaṃ paṇḍitasya
23nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum
āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ
24niścitya yaḥ prakramate nāntar vasati karmaṇaḥ
avandhyakālo vaśyātmā sa vai paṇḍita ucyate
25āryakarmaṇi rajyante bhūtikarmāṇi kurvate
hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha
26na hṛṣyaty ātmasaṃmāne nāvamānena tapyate
gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate
27tattvajñaḥ sarvabhūtānāṃ yogajñaḥ sarvakarmaṇām
upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate
28pravṛttavāk citrakatha ūhavān pratibhānavān
āśu granthasya vaktā ca sa vai paṇḍita ucyate
29śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā
asaṃbhinnāryamaryādaḥ paṇḍitākhyāṃ labheta saḥ
30aśrutaś ca samunnaddho daridraś ca mahāmanāḥ
arthāṃś cākarmaṇā prepsur mūḍha ity ucyate budhaiḥ
31svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati
mithyā carati mitrārthe yaś ca mūḍhaḥ sa ucyate
32akāmān kāmayati yaḥ kāmayānān paridviṣan
balavantaṃ ca yo dveṣṭi tam āhur mūḍhacetasam
33amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca
karma cārabhate duṣṭaṃ tam āhur mūḍhacetasam
34saṃsārayati kṛtyāni sarvatra vicikitsate
ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha
35anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate
viśvasaty apramatteṣu mūḍhacetā narādhamaḥ
36paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā
yaś ca krudhyaty anīśaḥ san sa ca mūḍhatamo naraḥ
37ātmano balam ajñāya dharmārthaparivarjitam
alabhyam icchan naiṣkarmyān mūḍhabuddhir ihocyate
38aśiṣyaṃ śāsti yo rājan yaś ca śūnyam upāsate
kadaryaṃ bhajate yaś ca tam āhur mūḍhacetasam
39arthaṃ mahāntam āsādya vidyām aiśvaryam eva vā
vicaraty asamunnaddho yaḥ sa paṇḍita ucyate
40ekaḥ saṃpannam aśnāti vas te vāsaś ca śobhanam
yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsataras tataḥ
41ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ
bhoktāro vipramucyante kartā doṣeṇa lipyate
42ekaṃ hanyān na vā hanyād iṣur mukto dhanuṣmatā
buddhir buddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam
43ekayā dve viniścitya trīṃś caturbhir vaśe kuru
pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava
44ekaṃ viṣaraso hanti śastreṇaikaś ca vadhyate
sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ
45ekaḥ svādu na bhuñjīta ekaś cārthān na cintayet
eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt
46ekam evādvitīyaṃ tad yad rājan nāvabudhyase
satyaṃ svargasya sopānaṃ pārāvārasya naur iva
47ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate
yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ
48eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā
vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā
49dvāv imau grasate bhūmiḥ sarpo bilaśayān iva
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
50dve karmaṇī naraḥ kurvann asmiṃl loke virocate
abruvan paruṣaṃ kiṃ cid asato nārthayaṃs tathā
51dvāv imau puruṣavyāghra parapratyayakāriṇau
striyaḥ kāmitakāminyo lokaḥ pūjitapūjakaḥ
52dvāv imau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau
yaś cādhanaḥ kāmayate yaś ca kupyaty anīśvaraḥ
53dvāv imau puruṣau rājan svargasyopari tiṣṭhataḥ
prabhuś ca kṣamayā yukto daridraś ca pradānavān
54nyāyāgatasya dravyasya boddhavyau dvāv atikramau
apātre pratipattiś ca pātre cāpratipādanam
55trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha
kanīyān madhyamaḥ śreṣṭha iti vedavido viduḥ
56trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ
niyojayed yathāvat tāṃs trividheṣv eva karmasu
57traya evādhanā rājan bhāryā dāsas tathā sutaḥ
yat te samadhigacchanti yasya te tasya tad dhanam
58catvāri rājñā tu mahābalena; varjyāny āhuḥ paṇḍitas tāni vidyāt
alpaprajñaiḥ saha mantraṃ na kuryān; na dīrghasūtrair alasaiś cāraṇaiś ca
59catvāri te tāta gṛhe vasantu; śriyābhijuṣṭasya gṛhasthadharme
vṛddho jñātir avasannaḥ kulīnaḥ; sakhā daridro bhaginī cānapatyā
60catvāry āha mahārāja sadyaskāni bṛhaspatiḥ
pṛcchate tridaśendrāya tānīmāni nibodha me
61devatānāṃ ca saṃkalpam anubhāvaṃ ca dhīmatām
vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām
62pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ
pitā mātāgnir ātmā ca guruś ca bharatarṣabha
63pañcaiva pūjayaṃl loke yaśaḥ prāpnoti kevalam
devān pitṝn manuṣyāṃś ca bhikṣūn atithipañcamān
64pañca tvānugamiṣyanti yatra yatra gamiṣyasi
mitrāṇy amitrā madhyasthā upajīvyopajīvinaḥ
65pañcendriyasya martyasya chidraṃ ced ekam indriyam
tato 'sya sravati prajñā dṛteḥ pādād ivodakam
66ṣaḍ doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā
nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā
67ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave
apravaktāram ācāryam anadhīyānam ṛtvijam
68arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm
grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam
69ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadā cana
satyaṃ dānam anālasyam anasūyā kṣamā dhṛtiḥ
70ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati
na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ
71ṣaḍ ime ṣaṭsu jīvanti saptamo nopalabhyate
corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ
72pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ
rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ
73sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ
prāyaśo yair vinaśyanti kṛtamūlāś ca pārthivāḥ
74striyo 'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam
mahac ca daṇḍapāruṣyam arthadūṣaṇam eva ca
75aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ
brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiś ca virudhyate
76brāhmaṇasvāni cādatte brāhmaṇāṃś ca jighāṃsati
ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati
77naitān smarati kṛtyeṣu yācitaś cābhyasūyati
etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet
78aṣṭāv imāni harṣasya navanītāni bhārata
vartamānāni dṛśyante tāny eva susukhāny api
79samāgamaś ca sakhibhir mahāṃś caiva dhanāgamaḥ
putreṇa ca pariṣvaṅgaḥ saṃnipātaś ca maithune
80samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ
abhipretasya lābhaś ca pūjā ca janasaṃsadi
81navadvāram idaṃ veśma tristhūṇaṃ pañcasākṣikam
kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ
82daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān
mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ
83tvaramāṇaś ca bhīruś ca lubdhaḥ kāmī ca te daśa
tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ
84atraivodāharantīmam itihāsaṃ purātanam
putrārtham asurendreṇa gītaṃ caiva sudhanvanā
85yaḥ kāmamanyū prajahāti rājā; pātre pratiṣṭhāpayate dhanaṃ ca
viśeṣavic chrutavān kṣiprakārī; taṃ sarvalokaḥ kurute pramāṇam
86jānāti viśvāsayituṃ manuṣyān; vijñātadoṣeṣu dadhāti daṇḍam
jānāti mātrāṃ ca tathā kṣamāṃ ca; taṃ tādṛśaṃ śrīr juṣate samagrā
87sudurbalaṃ nāvajānāti kaṃ cid; yukto ripuṃ sevate buddhipūrvam
na vigrahaṃ rocayate balasthaiḥ; kāle ca yo vikramate sa dhīraḥ
88prāpyāpadaṃ na vyathate kadā cid; udyogam anvicchati cāpramattaḥ
duḥkhaṃ ca kāle sahate jitātmā; dhuraṃdharas tasya jitāḥ sapatnāḥ
89anarthakaṃ vipravāsaṃ gṛhebhyaḥ; pāpaiḥ saṃdhiṃ paradārābhimarśam
dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ; na sevate yaḥ sa sukhī sadaiva
90na saṃrambheṇārabhate 'rthavargam; ākāritaḥ śaṃsati tathyam eva
na mātrārthe rocayate vivādaṃ; nāpūjitaḥ kupyati cāpy amūḍhaḥ
91na yo 'bhyasūyaty anukampate ca; na durbalaḥ prātibhāvyaṃ karoti
nātyāha kiṃ cit kṣamate vivādaṃ; sarvatra tādṛg labhate praśaṃsām
92yo noddhataṃ kurute jātu veṣaṃ; na pauruṣeṇāpi vikatthate 'nyān
na mūrcchitaḥ kaṭukāny āha kiṃ cit; priyaṃ sadā taṃ kurute jano 'pi
93na vairam uddīpayati praśāntaṃ; na darpam ārohati nāstam eti
na durgato 'smīti karoti manyuṃ; tam āryaśīlaṃ param āhur agryam
94na sve sukhe vai kurute praharṣaṃ; nānyasya duḥkhe bhavati pratītaḥ
dattvā na paścāt kurute 'nutāpaṃ; na katthate satpuruṣāryaśīlaḥ
95deśācārān samayāñ jātidharmān; bubhūṣate yas tu parāvarajñaḥ
sa tatra tatrādhigataḥ sadaiva; mahājanasyādhipatyaṃ karoti
96dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ; rājadviṣṭaṃ paiśunaṃ pūgavairam
mattonmattair durjanaiś cāpi vādaṃ; yaḥ prajñāvān varjayet sa pradhānaḥ
97damaṃ śaucaṃ daivataṃ maṅgalāni; prāyaścittaṃ vividhāṃl lokavādān
etāni yaḥ kurute naityakāni; tasyotthānaṃ devatā rādhayanti
98samair vivāhaṃ kurute na hīnaiḥ; samaiḥ sakhyaṃ vyavahāraṃ kathāś ca
guṇair viśiṣṭāṃś ca purodadhāti; vipaścitas tasya nayāḥ sunītāḥ
99mitaṃ bhuṅkte saṃvibhajyāśritebhyo; mitaṃ svapity amitaṃ karma kṛtvā
dadāty amitreṣv api yācitaḥ saṃs; tam ātmavantaṃ prajahaty anarthāḥ
100cikīrṣitaṃ viprakṛtaṃ ca yasya; nānye janāḥ karma jānanti kiṃ cit
mantre gupte samyag anuṣṭhite ca; svalpo nāsya vyathate kaś cid arthaḥ
101yaḥ sarvabhūtapraśame niviṣṭaḥ; satyo mṛdur dānakṛc chuddhabhāvaḥ
atīva saṃjñāyate jñātimadhye; mahāmaṇir jātya iva prasannaḥ
102ya ātmanāpatrapate bhṛśaṃ naraḥ; sa sarvalokasya gurur bhavaty uta
anantatejāḥ sumanāḥ samāhitaḥ; svatejasā sūrya ivāvabhāsate
103 vane jātāḥ śāpadagdhasya rājñaḥ; pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ
tvayaiva bālā vardhitāḥ śikṣitāś ca; tavādeśaṃ pālayanty āmbikeya
104pradāyaiṣām ucitaṃ tāta rājyaṃ; sukhī putraiḥ sahito modamānaḥ
na devānāṃ nāpi ca mānuṣāṇāṃ; bhaviṣyasi tvaṃ tarkaṇīyo narendra