Book 5 Chapter 31
1yudhiṣṭhira uvāca
1uta santam asantaṃ ca bālaṃ vṛddhaṃ ca saṃjaya
utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe
2uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām
dadāti sarvam īśānaḥ purastāc chukram uccaran
3alaṃ vijñāpanāya syād ācakṣīthā yathātatham
atho mantraṃ mantrayitvā anyonyenātihṛṣṭavat
4gāvalgaṇe kurūn gatvā dhṛtarāṣṭraṃ mahābalam
abhivādyopasaṃgṛhya tataḥ pṛccher anāmayam
5brūyāś cainaṃ tvam āsīnaṃ kurubhiḥ parivāritam
tavaiva rājan vīryeṇa sukhaṃ jīvanti pāṇḍavāḥ
6tava prasādād bālās te prāptā rājyam ariṃdama
rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ
7sarvam apy etad ekasya nālaṃ saṃjaya kasya cit
tāta saṃhatya jīvāmo mā dviṣadbhyo vaśaṃ gamaḥ
8tathā bhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham
śirasābhivadethās tvaṃ mama nāma prakīrtayan
9abhivādya ca vaktavyas tato 'smākaṃ pitāmahaḥ
bhavatā śaṃtanor vaṃśo nimagnaḥ punar uddhṛtaḥ
10sa tvaṃ kuru tathā tāta svamatena pitāmaha
yathā jīvanti te pautrāḥ prītimantaḥ parasparam
11tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam
ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ
12atho suyodhanaṃ brūyā rājaputram amarṣaṇam
madhye kurūṇām āsīnam anunīya punaḥ punaḥ
13apaśyan mām upekṣantaṃ kṛṣṇām ekāṃ sabhāgatām
tadduḥkham atitikṣāma mā vadhīṣma kurūn iti
14evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ
yathā balīyasaḥ santas tat sarvaṃ kuravo viduḥ
15yan naḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān
tadduḥkham atitikṣāma mā vadhīṣma kurūn iti
16yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣv adharṣayat
duḥśāsanas te 'numate tac cāsmābhir upekṣitam
17yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa
nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha
18śāntir evaṃ bhaved rājan prītiś caiva parasparam
rājyaikadeśam api naḥ prayaccha śamam icchatām
19kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam
avasānaṃ bhaved atra kiṃ cid eva tu pañcamam
20bhrātṝṇāṃ dehi pañcānāṃ grāmān pañca suyodhana
śāntir no 'stu mahāprājña jñātibhiḥ saha saṃjaya
21bhrātā bhrātaram anvetu pitā putreṇa yujyatām
smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha
22akṣatān kurupāñcālān paśyema iti kāmaye
sarve sumanasas tāta śāmyāma bharatarṣabha
23alam eva śamāyāsmi tathā yuddhāya saṃjaya
dharmārthayor alaṃ cāhaṃ mṛdave dāruṇāya ca