Book 5 Chapter 29
1vāsudeva uvāca
1 avināśaṃ saṃjaya pāṇḍavānām; icchāmy ahaṃ bhūtim eṣāṃ priyaṃ ca
tathā rājño dhṛtarāṣṭrasya sūta; sadāśaṃse bahuputrasya vṛddhim
2kāmo hi me saṃjaya nityam eva; nānyad brūyāṃ tān prati śāmyateti
rājñaś ca hi priyam etac chṛṇomi; manye caitat pāṇḍavānāṃ samartham
3suduṣkaraś cātra śamo hi nūnaṃ; pradarśitaḥ saṃjaya pāṇḍavena
yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ; kasmād eṣāṃ kalaho nātra mūrcchet
4tattvaṃ dharmaṃ vicaran saṃjayeha; mattaś ca jānāsi yudhiṣṭhirāc ca
atho kasmāt saṃjaya pāṇḍavasya; utsāhinaḥ pūrayataḥ svakarma
yathākhyātam āvasataḥ kuṭumbaṃ; purākalpāt sādhu vilopam āttha
5asmin vidhau vartamāne yathāvad; uccāvacā matayo brāhmaṇānām
karmaṇāhuḥ siddhim eke paratra; hitvā karma vidyayā siddhim eke
nābhuñjāno bhakṣyabhojyasya tṛpyed; vidvān apīha viditaṃ brāhmaṇānām
6yā vai vidyāḥ sādhayantīha karma; tāsāṃ phalaṃ vidyate netarāsām
tatreha vai dṛṣṭaphalaṃ tu karma; pītvodakaṃ śāmyati tṛṣṇayārtaḥ
7so 'yaṃ vidhir vihitaḥ karmaṇaiva; tad vartate saṃjaya tatra karma
tatra yo 'nyat karmaṇaḥ sādhu manyen; moghaṃ tasya lapitaṃ durbalasya
8karmaṇāmī bhānti devāḥ paratra; karmaṇaiveha plavate mātariśvā
ahorātre vidadhat karmaṇaiva; atandrito nityam udeti sūryaḥ
9māsārdhamāsān atha nakṣatrayogān; atandritaś candramā abhyupaiti
atandrito dahate jātavedāḥ; samidhyamānaḥ karma kurvan prajābhyaḥ
10atandritā bhāram imaṃ mahāntaṃ; bibharti devī pṛthivī balena
atandritāḥ śīghram apo vahanti; saṃtarpayantyaḥ sarvabhūtāni nadyaḥ
11atandrito varṣati bhūritejāḥ; saṃnādayann antarikṣaṃ divaṃ ca
atandrito brahmacaryaṃ cacāra; śreṣṭhatvam icchan balabhid devatānām
12hitvā sukhaṃ manasaś ca priyāṇi; tena śakraḥ karmaṇā śraiṣṭhyam āpa
satyaṃ dharmaṃ pālayann apramatto; damaṃ titikṣāṃ samatāṃ priyaṃ ca
etāni sarvāṇy upasevamāno; devarājyaṃ maghavān prāpa mukhyam
13bṛhaspatir brahmacaryaṃ cacāra; samāhitaḥ saṃśitātmā yathāvat
hitvā sukhaṃ pratirudhyendriyāṇi; tena devānām agamad gauravaṃ saḥ
14nakṣatrāṇi karmaṇāmutra bhānti; rudrādityā vasavo 'thāpi viśve
yamo rājā vaiśravaṇaḥ kubero; gandharvayakṣāpsarasaś ca śubhrāḥ
brahmacaryaṃ vedavidyāḥ kriyāś ca; niṣevamāṇā munayo 'mutra bhānti
15jānann imaṃ sarvalokasya dharmaṃ; brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca
sa kasmāt tvaṃ jānatāṃ jñānavān san; vyāyacchase saṃjaya kauravārthe
16āmnāyeṣu nityasaṃyogam asya; tathāśvamedhe rājasūye ca viddhi
saṃyujyate dhanuṣā varmaṇā ca; hastatrāṇai rathaśastraiś ca bhūyaḥ
17te ced ime kauravāṇām upāyam; adhigaccheyur avadhenaiva pārthāḥ
dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād; ārye vṛtte bhīmasenaṃ nigṛhya
18te cet pitrye karmaṇi vartamānā; āpadyeran diṣṭavaśena mṛtyum
yathāśaktyā pūrayantaḥ svakarma; tad apy eṣāṃ nidhanaṃ syāt praśastam
19utāho tvaṃ manyase sarvam eva; rājñāṃ yuddhe vartate dharmatantram
ayuddhe vā vartate dharmatantraṃ; tathaiva te vācam imāṃ śṛṇomi
20cāturvarṇyasya prathamaṃ vibhāgam; avekṣya tvaṃ saṃjaya svaṃ ca karma
niśamyātho pāṇḍavānāṃ svakarma; praśaṃsa vā ninda vā yā matis te
21adhīyīta brāhmaṇo 'tho yajeta; dadyād iyāt tīrthamukhyāni caiva
adhyāpayed yājayec cāpi yājyān; pratigrahān vā viditān pratīcchet
22tathā rājanyo rakṣaṇaṃ vai prajānāṃ; kṛtvā dharmeṇāpramatto 'tha dattvā
yajñair iṣṭvā sarvavedān adhītya; dārān kṛtvā puṇyakṛd āvased gṛhān
23vaiśyo 'dhītya kṛṣigorakṣapaṇyair; vittaṃ cinvan pālayann apramattaḥ
priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ; dharmaśīlaḥ puṇyakṛd āvased gṛhān
24paricaryā vandanaṃ brāhmaṇānāṃ; nādhīyīta pratiṣiddho 'sya yajñaḥ
nityotthito bhūtaye 'tandritaḥ syād; eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ
25etān rājā pālayann apramatto; niyojayan sarvavarṇān svadharme
akāmātmā samavṛttiḥ prajāsu; nādhārmikān anurudhyeta kāmān
26śreyāṃs tasmād yadi vidyeta kaś cid; abhijñātaḥ sarvadharmopapannaḥ
sa taṃ duṣṭam anuśiṣyāt prajānan; na ced gṛdhyed iti tasmin na sādhu
27yadā gṛdhyet parabhūmiṃ nṛśaṃso; vidhiprakopād balam ādadānaḥ
tato rājñāṃ bhavitā yuddham etat; tatra jātaṃ varma śastraṃ dhanuś ca
indreṇedaṃ dasyuvadhāya karma; utpāditaṃ varma śastraṃ dhanuś ca
28steno hared yatra dhanaṃ hy adṛṣṭaḥ; prasahya vā yatra hareta dṛṣṭaḥ
ubhau garhyau bhavataḥ saṃjayaitau; kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre
yo 'yaṃ lobhān manyate dharmam etaṃ; yam icchate manyuvaśānugāmī
29 bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas; taṃ no 'kasmād ādadīran pare vai
asmin pade yudhyatāṃ no vadho 'pi; ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ
etān dharmān kauravāṇāṃ purāṇān; ācakṣīthāḥ saṃjaya rājyamadhye
30ye te mandā mṛtyuvaśābhipannāḥ; samānītā dhārtarāṣṭreṇa mūḍhāḥ
idaṃ punaḥ karma pāpīya eva; sabhāmadhye paśya vṛttaṃ kurūṇām
31 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ; yaśasvinīṃ śīlavṛttopapannām
yad upekṣanta kuravo bhīṣmamukhyāḥ; kāmānugenoparuddhāṃ rudantīm
32taṃ cet tadā te sakumāravṛddhā; avārayiṣyan kuravaḥ sametāḥ
mama priyaṃ dhṛtarāṣṭro 'kariṣyat; putrāṇāṃ ca kṛtam asyābhaviṣyat
33duḥśāsanaḥ prātilomyān nināya; sabhāmadhye śvaśurāṇāṃ ca kṛṣṇām
sā tatra nītā karuṇāny avocan; nānyaṃ kṣattur nātham adṛṣṭa kaṃ cit
34kārpaṇyād eva sahitās tatra rājño; nāśaknuvan prativaktuṃ sabhāyām
ekaḥ kṣattā dharmyam arthaṃ bruvāṇo; dharmaṃ buddhvā pratyuvācālpabuddhim
35anuktvā tvaṃ dharmam evaṃ sabhāyām; athecchase pāṇḍavasyopadeṣṭum
kṛṣṇā tv etat karma cakāra śuddhaṃ; suduṣkaraṃ tad dhi sabhāṃ sametya
yena kṛcchrāt pāṇḍavān ujjahāra; tathātmānaṃ naur iva sāgaraughāt
36 yatrābravīt sūtaputraḥ sabhāyāṃ; kṛṣṇāṃ sthitāṃ śvaśurāṇāṃ samīpe
na te gatir vidyate yājñaseni; prapadyedānīṃ dhārtarāṣṭrasya veśma
parājitās te patayo na santi; patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva
37yo bībhatsor hṛdaye prauḍha āsīd; asthipracchinmarmaghātī sughoraḥ
karṇāc charo vāṅmayas tigmatejāḥ; pratiṣṭhito hṛdaye phalgunasya
38kṛṣṇājināni paridhit samānān; duḥśāsanaḥ kaṭukāny abhyabhāṣat
ete sarve ṣaṇḍhatilā vinaṣṭāḥ; kṣayaṃ gatā narakaṃ dīrghakālam
39gāndhārarājaḥ śakunir nikṛtyā; yad abravīd dyūtakāle sa pārthān
parājito nakulaḥ kiṃ tavāsti; kṛṣṇayā tvaṃ dīvya vai yājñasenyā
40jānāsi tvaṃ saṃjaya sarvam etad; dyūte 'vācyaṃ vākyam evaṃ yathoktam
svayaṃ tv ahaṃ prārthaye tatra gantuṃ; samādhātuṃ kāryam etad vipannam
41ahāpayitvā yadi pāṇḍavārthaṃ; śamaṃ kurūṇām atha cec careyam
puṇyaṃ ca me syāc caritaṃ mahodayaṃ; mucyeraṃś ca kuravo mṛtyupāśāt
42api vācaṃ bhāṣamāṇasya kāvyāṃ; dharmārāmām arthavatīm ahiṃsrām
avekṣeran dhārtarāṣṭrāḥ samakṣaṃ; māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ
43ato 'nyathā rathinā phalgunena; bhīmena caivāhavadaṃśitena
parāsiktān dhārtarāṣṭrāṃs tu viddhi; pradahyamānān karmaṇā svena mandān
44parājitān pāṇḍaveyāṃs tu vāco; raudrarūpā bhāṣate dhārtarāṣṭraḥ
gadāhasto bhīmaseno 'pramatto; duryodhanaṃ smārayitvā hi kāle
45suyodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ
duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī
46yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ
mādrīputrau puṣpaphale samṛddhe; mūlaṃ tv ahaṃ brahma ca brāhmaṇāś ca
47vanaṃ rājā dhṛtarāṣṭraḥ saputro; vyāghrā vane saṃjaya pāṇḍaveyāḥ
mā vanaṃ chindhi savyāghraṃ mā vyāghrān nīnaśo vanāt
48nirvano vadhyate vyāghro nirvyāghraṃ chidyate vanam
tasmād vyāghro vanaṃ rakṣed vanaṃ vyāghraṃ ca pālayet
49latādharmā dhārtarāṣṭrāḥ śālāḥ saṃjaya pāṇḍavāḥ
na latā vardhate jātu anāśritya mahādrumam
50sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ
yatkṛtyaṃ dhṛtarāṣṭrasya tat karotu narādhipaḥ
51sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ
yodhāḥ samṛddhās tad vidvan nācakṣīthā yathātatham