Book 5 Chapter 28
1yudhiṣṭhira uvāca
1asaṃśayaṃ saṃjaya satyam etad; dharmo varaḥ karmaṇāṃ yat tvam āttha
jñātvā tu māṃ saṃjaya garhayes tvaṃ; yadi dharmaṃ yady adharmaṃ carāmi
2yatrādharmo dharmarūpāṇi bibhrad; dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ
tathā dharmo dhārayan dharmarūpaṃ; vidvāṃsas taṃ saṃprapaśyanti buddhyā
3evam etāv āpadi liṅgam etad; dharmādharmau vṛttinityau bhajetām
ādyaṃ liṅgaṃ yasya tasya pramāṇam; āpaddharmaṃ saṃjaya taṃ nibodha
4luptāyāṃ tu prakṛtau yena karma; niṣpādayet tat parīpsed vihīnaḥ
prakṛtisthaś cāpadi vartamāna; ubhau garhyau bhavataḥ saṃjayaitau
5avilopam icchatāṃ brāhmaṇānāṃ; prāyaścittaṃ vihitaṃ yad vidhātrā
āpady athākarmasu vartamānān; vikarmasthān saṃjaya garhayeta
6manīṣiṇāṃ tattvavicchedanāya; vidhīyate satsu vṛttiḥ sadaiva
abrāhmaṇāḥ santi tu ye na vaidyāḥ; sarvocchedaṃ sādhu manyeta tebhyaḥ
7tadarthā naḥ pitaro ye ca pūrve; pitāmahā ye ca tebhyaḥ pare 'nye
prajñaiṣiṇo ye ca hi karma cakrur; nāsty antato nāsti nāstīti manye
8 yat kiṃ cid etad vittam asyāṃ pṛthivyāṃ; yad devānāṃ tridaśānāṃ paratra
prājāpatyaṃ tridivaṃ brahmalokaṃ; nādharmataḥ saṃjaya kāmaye tat
9dharmeśvaraḥ kuśalo nītimāṃś cāpy; upāsitā brāhmaṇānāṃ manīṣī
nānāvidhāṃś caiva mahābalāṃś ca; rājanyabhojān anuśāsti kṛṣṇaḥ
10yadi hy ahaṃ visṛjan syām agarhyo; yudhyamāno yadi jahyāṃ svadharmam
mahāyaśāḥ keśavas tad bravītu; vāsudevas tūbhayor arthakāmaḥ
11 śaineyā hi caitrakāś cāndhakāś ca; vārṣṇeyabhojāḥ kaukurāḥ sṛñjayāś ca
upāsīnā vāsudevasya buddhiṃ; nigṛhya śatrūn suhṛdo nandayanti
12vṛṣṇyandhakā hy ugrasenādayo vai; kṛṣṇapraṇītāḥ sarva evendrakalpāḥ
manasvinaḥ satyaparākramāś ca; mahābalā yādavā bhogavantaḥ
13kāśyo babhruḥ śriyam uttamāṃ gato; labdhvā kṛṣṇaṃ bhrātaram īśitāram
yasmai kāmān varṣati vāsudevo; grīṣmātyaye megha iva prajābhyaḥ
14īdṛśo 'yaṃ keśavas tāta bhūyo; vidmo hy enaṃ karmaṇāṃ niścayajñam
priyaś ca naḥ sādhutamaś ca kṛṣṇo; nātikrame vacanaṃ keśavasya