Book 5 Chapter 26
1yudhiṣṭhira uvāca
1 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi; yuddhaiṣiṇīṃ yena yuddhād bibheṣi
ayuddhaṃ vai tāta yuddhād garīyaḥ; kas tal labdhvā jātu yudhyeta sūta
2akurvataś cet puruṣasya saṃjaya; sidhyet saṃkalpo manasā yaṃ yam icchet
na karma kuryād viditaṃ mamaitad; anyatra yuddhād bahu yal laghīyaḥ
3kuto yuddhaṃ jātu naraḥ prajānan; ko daivaśapto 'bhivṛṇīta yuddham
sukhaiṣiṇaḥ karma kurvanti pārthā; dharmād ahīnaṃ yac ca lokasya pathyam
4karmodayaṃ sukham āśaṃsamānaḥ; kṛcchropāyaṃ tattvataḥ karma duḥkham
sukhaprepsur vijighāṃsuś ca duḥkhaṃ; ya indriyāṇāṃ prītivaśānugāmī
kāmābhidhyā svaśarīraṃ dunoti; yayā prayukto 'nukaroti duḥkham
5yathedhyamānasya samiddhatejaso; bhūyo balaṃ vardhate pāvakasya
kāmārthalābhena tathaiva bhūyo; na tṛpyate sarpiṣevāgnir iddhaḥ
saṃpaśyemaṃ bhogacayaṃ mahāntaṃ; sahāsmābhir dhṛtarāṣṭrasya rājñaḥ
6nāśreyasām īśvaro vigrahāṇāṃ; nāśreyasāṃ gītaśabdaṃ śṛṇoti
nāśreyasaḥ sevate mālyagandhān; na cāpy aśreyāṃsy anulepanāni
7nāśreyasaḥ prāvarān adhyavaste; kathaṃ tv asmān saṃpraṇudet kurubhyaḥ
atraiva ca syād avadhūya eṣa; kāmaḥ śarīre hṛdayaṃ dunoti
8svayaṃ rājā viṣamasthaḥ pareṣu; sāmasthyam anvicchati tan na sādhu
yathātmanaḥ paśyati vṛttam eva; tathā pareṣām api so 'bhyupaiti
9āsannam agniṃ tu nidāghakāle; gambhīrakakṣe gahane visṛjya
yathā vṛddhaṃ vāyuvaśena śocet; kṣemaṃ mumukṣuḥ śiśiravyapāye
10prāptaiśvaryo dhṛtarāṣṭro 'dya rājā; lālapyate saṃjaya kasya hetoḥ
pragṛhya durbuddhim anārjave rataṃ; putraṃ mandaṃ mūḍham amantriṇaṃ tu
11anāptaḥ sann āptatamasya vācaṃ; suyodhano vidurasyāvamanya
sutasya rājā dhṛtarāṣṭraḥ priyaiṣī; saṃbudhyamāno viśate 'dharmam eva
12medhāvinaṃ hy arthakāmaṃ kurūṇāṃ; bahuśrutaṃ vāgminaṃ śīlavantam
sūta rājā dhṛtarāṣṭraḥ kurubhyo; na so 'smarad viduraṃ putrakāmyāt
13mānaghnasya ātmakāmasya cerṣyoḥ; saṃrambhiṇaś cārthadharmātigasya
durbhāṣiṇo manyuvaśānugasya; kāmātmano durhṛdo bhāvanasya
14aneyasyāśreyaso dīrghamanyor; mitradruhaḥ saṃjaya pāpabuddheḥ
sutasya rājā dhṛtarāṣṭraḥ priyaiṣī; prapaśyamānaḥ prajahād dharmakāmau
15tadaiva me saṃjaya dīvyato 'bhūn; no cet kurūn āgataḥ syād abhāvaḥ
kāvyāṃ vācaṃ viduro bhāṣamāṇo; na vindate dhṛtarāṣṭrāt praśaṃsām
16kṣattur yadā anvavartanta buddhiṃ; kṛcchraṃ kurūn na tadābhyājagāma
yāvat prajñām anvavartanta tasya; tāvat teṣāṃ rāṣṭravṛddhir babhūva
17tadarthalubdhasya nibodha me 'dya; ye mantriṇo dhārtarāṣṭrasya sūta
duḥśāsanaḥ śakuniḥ sūtaputro; gāvalgaṇe paśya saṃmoham asya
18so 'haṃ na paśyāmi parīkṣamāṇaḥ; kathaṃ svasti syāt kurusṛñjayānām
āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ; pravrājite vidure dīrghadṛṣṭau
19āśaṃsate vai dhṛtarāṣṭraḥ saputro; mahārājyam asapatnaṃ pṛthivyām
tasmiñ śamaḥ kevalaṃ nopalabhyo; atyāsannaṃ madgataṃ manyate 'rtham
20yat tat karṇo manyate pāraṇīyaṃ; yuddhe gṛhītāyudham arjunena
āsaṃś ca yuddhāni purā mahānti; kathaṃ karṇo nābhavad dvīpa eṣām
21karṇaś ca jānāti suyodhanaś ca; droṇaś ca jānāti pitāmahaś ca
anye ca ye kuravas tatra santi; yathārjunān nāsty aparo dhanurdharaḥ
22jānanty ete kuravaḥ sarva eva; ye cāpy anye bhūmipālāḥ sametāḥ
duryodhanaṃ cāparādhe carantam; ariṃdame phalgune 'vidyamāne
23 tenārthabaddhaṃ manyate dhārtarāṣṭraḥ; śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam
kirīṭinā tālamātrāyudhena; tadvedinā saṃyugaṃ tatra gatvā
24gāṇḍīvavisphāritaśabdam ājāv; aśṛṇvānā dhārtarāṣṭrā dhriyante
kruddhasya ced bhīmasenasya vegāt; suyodhano manyate siddham artham
25indro 'py etan notsahet tāta hartum; aiśvaryaṃ no jīvati bhīmasene
dhanaṃjaye nakule caiva sūta; tathā vīre sahadeve madīye
26sa ced etāṃ pratipadyeta buddhiṃ; vṛddho rājā saha putreṇa sūta
evaṃ raṇe pāṇḍavakopadagdhā; na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ
27jānāsi tvaṃ kleśam asmāsu vṛttaṃ; tvāṃ pūjayan saṃjayāhaṃ kṣameyam
yac cāsmākaṃ kauravair bhūtapūrvaṃ; yā no vṛttir dhārtarāṣṭre tadāsīt
28adyāpi tat tatra tathaiva vartatāṃ; śāntiṃ gamiṣyāmi yathā tvam āttha
indraprasthe bhavatu mamaiva rājyaṃ; suyodhano yacchatu bhāratāgryaḥ