Book 5 Chapter 25
1yudhiṣṭhira uvāca
1samāgatāḥ pāṇḍavāḥ sṛñjayāś ca; janārdano yuyudhāno virāṭaḥ
yat te vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ; gāvalgaṇe brūhi tat sūtaputra
2saṃjaya uvāca
2ajātaśatruṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ mādravatīsutau ca
āmantraye vāsudevaṃ ca śauriṃ; yuyudhānaṃ cekitānaṃ virāṭam
3 pāñcālānām adhipaṃ caiva vṛddhaṃ; dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim
sarve vācaṃ śṛṇutemāṃ madīyāṃ; vakṣyāmi yāṃ bhūtim icchan kurūṇām
4śamaṃ rājā dhṛtarāṣṭro 'bhinandann; ayojayat tvaramāṇo rathaṃ me
sabhrātṛputrasvajanasya rājñas; tad rocatāṃ pāṇḍavānāṃ śamo 'stu
5sarvair dharmaiḥ samupetāḥ stha pārthāḥ; prasthānena mārdavenārjavena
jātāḥ kule anṛśaṃsā vadānyā; hrīniṣedhāḥ karmaṇāṃ niścayajñāḥ
6na yujyate karma yuṣmāsu hīnaṃ; sattvaṃ hi vas tādṛśaṃ bhīmasenāḥ
udbhāsate hy añjanabinduvat tac; chukle vastre yad bhavet kilbiṣaṃ vaḥ
7sarvakṣayo dṛśyate yatra kṛtsnaḥ; pāpodayo nirayo 'bhāvasaṃsthaḥ
kas tat kuryāj jātu karma prajānan; parājayo yatra samo jayaś ca
8 te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ; ye vaḥ putrāḥ suhṛdo bāndhavāś ca
upakruṣṭaṃ jīvitaṃ saṃtyajeyus; tataḥ kurūṇāṃ niyato vai bhavaḥ syāt
9te cet kurūn anuśāsya stha pārthā; ninīya sarvān dviṣato nigṛhya
samaṃ vas taj jīvitaṃ mṛtyunā syād; yaj jīvadhvaṃ jñātivadhe na sādhu
10ko hy eva yuṣmān saha keśavena; sacekitānān pārṣatabāhuguptān
sasātyakīn viṣaheta prajetuṃ; labdhvāpi devān sacivān sahendrān
11ko vā kurūn droṇabhīṣmābhiguptān; aśvatthāmnā śalyakṛpādibhiś ca
raṇe prasoḍhuṃ viṣaheta rājan; rādheyaguptān saha bhūmipālaiḥ
12mahad balaṃ dhārtarāṣṭrasya rājñaḥ; ko vai śakto hantum akṣīyamāṇaḥ
so 'haṃ jaye caiva parājaye ca; niḥśreyasaṃ nādhigacchāmi kiṃ cit
13kathaṃ hi nīcā iva dauṣkuleyā; nirdharmārthaṃ karma kuryuś ca pārthāḥ
so 'haṃ prasādya praṇato vāsudevaṃ; pāñcālānām adhipaṃ caiva vṛddham
14kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye; kathaṃ svasti syāt kurusṛñjayānām
na hy eva te vacanaṃ vāsudevo; dhanaṃjayo vā jātu kiṃ cin na kuryāt
15prāṇān ādau yācyamānaḥ kuto 'nyad; etad vidvan sādhanārthaṃ bravīmi
etad rājño bhīṣmapurogamasya; mataṃ yad vaḥ śāntir ihottamā syāt