Book 5 Chapter 24
1saṃjaya uvāca
1yathārhase pāṇḍava tat tathaiva; kurūn kuruśreṣṭha janaṃ ca pṛcchasi
anāmayās tāta manasvinas te; kuruśreṣṭhān pṛcchasi pārtha yāṃs tvam
2 santy eva vṛddhāḥ sādhavo dhārtarāṣṭre; santy eva pāpāḥ pāṇḍava tasya viddhi
dadyād ripoś cāpi hi dhārtarāṣṭraḥ; kuto dāyāṃl lopayed brāhmaṇānām
3yad yuṣmākaṃ vartate 'sau na dharmyam; adrugdheṣu drugdhavat tan na sādhu
mitradhruk syād dhṛtarāṣṭraḥ saputro; yuṣmān dviṣan sādhuvṛttān asādhuḥ
4na cānujānāti bhṛśaṃ ca tapyate; śocaty antaḥ sthaviro 'jātaśatro
śṛṇoti hi brāhmaṇānāṃ sametya; mitradrohaḥ pātakebhyo garīyān
5smaranti tubhyaṃ naradeva saṃgame; yuddhe ca jiṣṇoś ca yudhāṃ praṇetuḥ
samutkṛṣṭe dundubhiśaṅkhaśabde; gadāpāṇiṃ bhīmasenaṃ smaranti
6mādrīsutau cāpi raṇājimadhye; sarvā diśaḥ saṃpatantau smaranti
senāṃ varṣantau śaravarṣair ajasraṃ; mahārathau samare duṣprakampyau
7na tv eva manye puruṣasya rājann; anāgataṃ jñāyate yad bhaviṣyam
tvaṃ ced imaṃ sarvadharmopapannaḥ; prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam
8tvam evaitat sarvam ataś ca bhūyaḥ; samīkuryāḥ prajñayājātaśatro
na kāmārthaṃ saṃtyajeyur hi dharmaṃ; pāṇḍoḥ sutāḥ sarva evendrakalpāḥ
9tvam evaitat prajñayājātaśatro; śamaṃ kuryā yena śarmāpnuyus te
dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāś ca; ye cāpy anye pārthivāḥ saṃniviṣṭāḥ
10yan mābravīd dhṛtarāṣṭro niśāyām; ajātaśatro vacanaṃ pitā te
sahāmātyaḥ sahaputraś ca rājan; sametya tāṃ vācam imāṃ nibodha