Book 5 Chapter 23
1vaiśaṃpāyana uvāca
1rājñas tu vacanaṃ śrutvā dhṛtarāṣṭrasya saṃjayaḥ
upaplavyaṃ yayau draṣṭuṃ pāṇḍavān amitaujasaḥ
2sa tu rājānam āsādya dharmātmānaṃ yudhiṣṭhiram
praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata
3gāvalgaṇiḥ saṃjayaḥ sūtasūnur; ajātaśatrum avadat pratītaḥ
diṣṭyā rājaṃs tvām arogaṃ prapaśye; sahāyavantaṃ ca mahendrakalpam
4anāmayaṃ pṛcchati tvāmbikeyo; vṛddho rājā dhṛtarāṣṭro manīṣī
kaccid bhīmaḥ kuśalī pāṇḍavāgryo; dhanaṃjayas tau ca mādrītanūjau
5kaccit kṛṣṇā draupadī rājaputrī; satyavratā vīrapatnī saputrā
manasvinī yatra ca vāñchasi tvam; iṣṭān kāmān bhārata svastikāmaḥ
6yudhiṣṭhira uvāca
6gāvalgaṇe saṃjaya svāgataṃ te; prītātmāhaṃ tvābhivadāmi sūta
anāmayaṃ pratijāne tavāhaṃ; sahānujaiḥ kuśalī cāsmi vidvan
7cirād idaṃ kuśalaṃ bhāratasya; śrutvā rājñaḥ kuruvṛddhasya sūta
manye sākṣād dṛṣṭam ahaṃ narendraṃ; dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt
8pitāmaho naḥ sthaviro manasvī; mahāprājñaḥ sarvadharmopapannaḥ
sa kauravyaḥ kuśalī tāta bhīṣmo; yathāpūrvaṃ vṛttir apy asya kaccit
9kaccid rājā dhṛtarāṣṭraḥ saputro; vaicitravīryaḥ kuśalī mahātmā
mahārājo bāhlikaḥ prātipeyaḥ; kaccid vidvān kuśalī sūtaputra
10sa somadattaḥ kuśalī tāta kaccid; bhūriśravāḥ satyasaṃdhaḥ śalaś ca
droṇaḥ saputraś ca kṛpaś ca vipro; maheṣvāsāḥ kaccid ete 'py arogāḥ
11mahāprājñāḥ sarvaśāstrāvadātā; dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām
kaccin mānaṃ tāta labhanta ete; dhanurbhṛtaḥ kaccid ete 'py arogāḥ
12sarve kurubhyaḥ spṛhayanti saṃjaya; dhanurdharā ye pṛthivyāṃ yuvānaḥ
yeṣāṃ rāṣṭre nivasati darśanīyo; maheṣvāsaḥ śīlavān droṇaputraḥ
13vaiśyāputraḥ kuśalī tāta kaccin; mahāprājño rājaputro yuyutsuḥ
karṇo 'mātyaḥ kuśalī tāta kaccit; suyodhano yasya mando vidheyaḥ
14striyo vṛddhā bhāratānāṃ jananyo; mahānasyo dāsabhāryāś ca sūta
vadhvaḥ putrā bhāgineyā bhaginyo; dauhitrā vā kaccid apy avyalīkāḥ
15kaccid rājā brāhmaṇānāṃ yathāvat; pravartate pūrvavat tāta vṛttim
kaccid dāyān māmakān dhārtarāṣṭro; dvijātīnāṃ saṃjaya nopahanti
16kaccid rājā dhṛtarāṣṭraḥ saputra; upekṣate brāhmaṇātikramān vai
kaccin na hetor iva vartmabhūta; upekṣate teṣu sa nyūnavṛttim
17etaj jyotir uttamaṃ jīvaloke; śuklaṃ prajānāṃ vihitaṃ vidhātrā
te cel lobhaṃ na niyacchanti mandāḥ; kṛtsno nāśo bhavitā kauravāṇām
18kaccid rājā dhṛtarāṣṭraḥ saputro; bubhūṣate vṛttim amātyavarge
kaccin na bhedena jijīviṣanti; suhṛdrūpā durhṛdaś caikamitrāḥ
19kaccin na pāpaṃ kathayanti tāta; te pāṇḍavānāṃ kuravaḥ sarva eva
kaccid dṛṣṭvā dasyusaṃghān sametān; smaranti pārthasya yudhāṃ praṇetuḥ
20maurvībhujāgraprahitān sma tāta; dodhūyamānena dhanurdhareṇa
gāṇḍīvamuktān stanayitnughoṣān; ajihmagān kaccid anusmaranti
21na hy apaśyaṃ kaṃ cid ahaṃ pṛthivyāṃ; śrutaṃ samaṃ vādhikam arjunena
yasyaikaṣaṣṭir niśitās tīkṣṇadhārāḥ; suvāsasaḥ saṃmato hastavāpaḥ
22gadāpāṇir bhīmasenas tarasvī; pravepayañ śatrusaṃghān anīke
nāgaḥ prabhinna iva naḍvalāsu; caṅkramyate kaccid enaṃ smaranti
23mādrīputraḥ sahadevaḥ kaliṅgān; samāgatān ajayad dantakūre
vāmenāsyan dakṣiṇenaiva yo vai; mahābalaṃ kaccid enaṃ smaranti
24udyann ayaṃ nakulaḥ preṣito vai; gāvalgaṇe saṃjaya paśyatas te
diśaṃ pratīcīṃ vaśam ānayan me; mādrīsutaṃ kaccid enaṃ smaranti
25abhyābhavo dvaitavane ya āsīd; durmantrite ghoṣayātrāgatānām
yatra mandāñ śatruvaśaṃ prayātān; amocayad bhīmaseno jayaś ca
26ahaṃ paścād arjunam abhyarakṣaṃ; mādrīputrau bhīmasenaś ca cakre
gāṇḍīvabhṛc chatrusaṃghān udasya; svasty āgamat kaccid enaṃ smaranti
27na karmaṇā sādhunaikena nūnaṃ; kartuṃ śakyaṃ bhavatīha saṃjaya
sarvātmanā parijetuṃ vayaṃ cen; na śaknumo dhṛtarāṣṭrasya putram