Book 5 Chapter 21
1vaiśaṃpāyana uvāca
1tasya tad vacanaṃ śrutvā prajñāvṛddho mahādyutiḥ
saṃpūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt
2diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ
diṣṭyā sahāyavantaś ca diṣṭyā dharme ca te ratāḥ
3diṣṭyā ca saṃdhikāmās te bhrātaraḥ kurunandanāḥ
diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te
4bhavatā satyam uktaṃ ca sarvam etan na saṃśayaḥ
atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me matiḥ
5asaṃśayaṃ kleśitās te vane ceha ca pāṇḍavāḥ
prāptāś ca dharmataḥ sarvaṃ pitur dhanam asaṃśayam
6kirīṭī balavān pārthaḥ kṛtāstraś ca mahābalaḥ
ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam
7api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ
trayāṇām api lokānāṃ samartha iti me matiḥ
8bhīṣme bruvati tad vākyaṃ dhṛṣṭam ākṣipya manyumān
duryodhanaṃ samālokya karṇo vacanam abravīt
9na tan na viditaṃ brahmaṃl loke bhūtena kena cit
punaruktena kiṃ tena bhāṣitena punaḥ punaḥ
10duryodhanārthe śakunir dyūte nirjitavān purā
samayena gato 'raṇyaṃ pāṇḍuputro yudhiṣṭhiraḥ
11na taṃ samayam ādṛtya rājyam icchati paitṛkam
balam āśritya matsyānāṃ pāñcālānāṃ ca pārthivaḥ
12duryodhano bhayād vidvan na dadyāt padam antataḥ
dharmatas tu mahīṃ kṛtsnāṃ pradadyāc chatrave 'pi ca
13yadi kāṅkṣanti te rājyaṃ pitṛpaitāmahaṃ punaḥ
yathāpratijñaṃ kālaṃ taṃ carantu vanam āśritāḥ
14tato duryodhanasyāṅke vartantām akutobhayāḥ
adhārmikām imāṃ buddhiṃ kuryur maurkhyād dhi kevalam
15atha te dharmam utsṛjya yuddham icchanti pāṇḍavāḥ
āsādyemān kuruśreṣṭhān smariṣyanti vaco mama
16bhīṣma uvāca
16kiṃ nu rādheya vācā te karma tat smartum arhasi
eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi
17na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt
dhruvaṃ yudhi hatās tena bhakṣayiṣyāma pāṃsukān
18vaiśaṃpāyana uvāca
18dhṛtarāṣṭras tato bhīṣmam anumānya prasādya ca
avabhartsya ca rādheyam idaṃ vacanam abravīt
19asmaddhitam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
pāṇḍavānāṃ hitaṃ caiva sarvasya jagatas tathā
20cintayitvā tu pārthebhyaḥ preṣayiṣyāmi saṃjayam
sa bhavān pratiyātv adya pāṇḍavān eva māciram
21sa taṃ satkṛtya kauravyaḥ preṣayām āsa pāṇḍavān
sabhāmadhye samāhūya saṃjayaṃ vākyam abravīt