Book 5 Chapter 20
1vaiśaṃpāyana uvāca
1sa tu kauravyam āsādya drupadasya purohitaḥ
satkṛto dhṛtarāṣṭreṇa bhīṣmeṇa vidureṇa ca
2sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam
sarvasenāpraṇetṝṇāṃ madhye vākyam uvāca ha
3sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ
vākyopādānahetos tu vakṣyāmi vidite sati
4dhṛtarāṣṭraś ca pāṇḍuś ca sutāv ekasya viśrutau
tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśayaḥ
5dhṛtarāṣṭrasya ye putrās te prāptāḥ paitṛkaṃ vasu
pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu
6evaṃ gate pāṇḍaveyair viditaṃ vaḥ purā yathā
na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam
7prāṇāntikair apy upāyaiḥ prayatadbhir anekaśaḥ
śeṣavanto na śakitā nayituṃ yamasādanam
8punaś ca vardhitaṃ rājyaṃ svabalena mahātmabhiḥ
chadmanāpahṛtaṃ kṣudrair dhārtarāṣṭraiḥ sasaubalaiḥ
9tad apy anumataṃ karma tathāyuktam anena vai
vāsitāś ca mahāraṇye varṣāṇīha trayodaśa
10sabhāyāṃ kleśitair vīraiḥ sahabhāryais tathā bhṛśam
araṇye vividhāḥ kleśāḥ saṃprāptās taiḥ sudāruṇāḥ
11tathā virāṭanagare yonyantaragatair iva
prāptaḥ paramasaṃkleśo yathā pāpair mahātmabhiḥ
12te sarve pṛṣṭhataḥ kṛtvā tat sarvaṃ pūrvakilbiṣam
sāmaiva kurubhiḥ sārdham icchanti kurupuṃgavāḥ
13teṣāṃ ca vṛttam ājñāya vṛttaṃ duryodhanasya ca
anunetum ihārhanti dhṛtarāṣṭraṃ suhṛjjanāḥ
14na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha
avināśena lokasya kāṅkṣante pāṇḍavāḥ svakam
15yaś cāpi dhārtarāṣṭrasya hetuḥ syād vigrahaṃ prati
sa ca hetur na mantavyo balīyāṃsas tathā hi te
16akṣauhiṇyo hi saptaiva dharmaputrasya saṃgatāḥ
yuyutsamānāḥ kurubhiḥ pratīkṣante 'sya śāsanam
17apare puruṣavyāghrāḥ sahasrākṣauhiṇīsamāḥ
sātyakir bhīmasenaś ca yamau ca sumahābalau
18ekādaśaitāḥ pṛtanā ekataś ca samāgatāḥ
ekataś ca mahābāhur bahurūpo dhanaṃjayaḥ
19yathā kirīṭī senābhyaḥ sarvābhyo vyatiricyate
evam eva mahābāhur vāsudevo mahādyutiḥ
20bahulatvaṃ ca senānāṃ vikramaṃ ca kirīṭinaḥ
buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko naraḥ
21te bhavanto yathādharmaṃ yathāsamayam eva ca
prayacchantu pradātavyaṃ mā vaḥ kālo 'tyagād ayam