Book 5 Chapter 19
1vaiśaṃpāyana uvāca
1yuyudhānas tato vīraḥ sātvatānāṃ mahārathaḥ
mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram
2tasya yodhā mahāvīryā nānādeśasamāgatāḥ
nānāpraharaṇā vīrāḥ śobhayāṃ cakrire balam
3paraśvadhair bhiṇḍipālaiḥ śaktitomaramudgaraiḥ
śaktyṛṣṭiparaśuprāsaiḥ karavālaiś ca nirmalaiḥ
4khaḍgakārmukaniryūhaiḥ śaraiś ca vividhair api
tailadhautaiḥ prakāśadbhis tad aśobhata vai balam
5tasya meghaprakāśasya śastrais taiḥ śobhitasya ca
babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ
6akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam
praviśyāntardadhe rājan sāgaraṃ kunadī yathā
7tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī
dhṛṣṭaketur upāgacchat pāṇḍavān amitaujasaḥ
8māgadhaś ca jayatseno jārāsaṃdhir mahābalaḥ
akṣauhiṇyaiva sainyasya dharmarājam upāgamat
9tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ
vṛto bahuvidhair yodhair yudhiṣṭhiram upāgamat
10tasya sainyam atīvāsīt tasmin balasamāgame
prekṣaṇīyataraṃ rājan suveṣaṃ balavat tadā
11drupadasyāpy abhūt senā nānādeśasamāgataiḥ
śobhitā puruṣaiḥ śūraiḥ putraiś cāsya mahārathaiḥ
12tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ
pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt
13itaś cetaś ca pāṇḍūnāṃ samājagmur mahātmanām
akṣauhiṇyas tu saptaiva vividhadhvajasaṃkulāḥ
yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan
14tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan
bhagadatto mahīpālaḥ senām akṣauhiṇīṃ dadau
15tasya cīnaiḥ kirātaiś ca kāñcanair iva saṃvṛtam
babhau balam anādhṛṣyaṃ karṇikāravanaṃ yathā
16tathā bhūriśravāḥ śūraḥ śalyaś ca kurunandana
duryodhanam upāyātāv akṣauhiṇyā pṛthak pṛthak
17kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha
akṣauhiṇyaiva senāyā duryodhanam upāgamat
18tasya taiḥ puruṣavyāghrair vanamālādharair balam
aśobhata yathā mattair vanaṃ prakrīḍitair gajaiḥ
19jayadrathamukhāś cānye sindhusauvīravāsinaḥ
ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān
20teṣām akṣauhiṇī senā bahulā vibabhau tadā
vidhūyamānā vātena bahurūpā ivāmbudāḥ
21sudakṣiṇaś ca kāmbojo yavanaiś ca śakais tathā
upājagāma kauravyam akṣauhiṇyā viśāṃ pate
22tasya senāsamāvāyaḥ śalabhānām ivābabhau
sa ca saṃprāpya kauravyaṃ tatraivāntardadhe tadā
23tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha
mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ
24āvantyau ca mahīpālau mahābalasusaṃvṛtau
pṛthag akṣauhiṇībhyāṃ tāv abhiyātau suyodhanam
25kekayāś ca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ
saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan
26itaś cetaś ca sarveṣāṃ bhūmipānāṃ mahātmanām
tisro 'nyāḥ samavartanta vāhinyo bharatarṣabha
27evam ekādaśāvṛttāḥ senā duryodhanasya tāḥ
yuyutsamānāḥ kaunteyān nānādhvajasamākulāḥ
28na hāstinapure rājann avakāśo 'bhavat tadā
rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata
29tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam
tathā rohitakāraṇyaṃ marubhūmiś ca kevalā
30ahicchatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata
vāraṇā vāṭadhānaṃ ca yāmunaś caiva parvataḥ
31eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān
babhūva kauraveyāṇāṃ balena susamākulaḥ
32tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ
yaḥ sa pāñcālarājena preṣitaḥ kauravān prati