Book 5 Chapter 17
1śalya uvāca
1atha saṃcintayānasya devarājasya dhīmataḥ
nahuṣasya vadhopāyaṃ lokapālaiḥ sahaiva taiḥ
tapasvī tatra bhagavān agastyaḥ pratyadṛśyata
2so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān
viśvarūpavināśena vṛtrāsuravadhena ca
3diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara
diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana
4indra uvāca
4svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava
pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me
5śalya uvāca
5pūjitaṃ copaviṣṭaṃ tam āsane munisattamam
paryapṛcchata deveśaḥ prahṛṣṭo brāhmaṇarṣabham
6etad icchāmi bhagavan kathyamānaṃ dvijottama
paribhraṣṭaḥ kathaṃ svargān nahuṣaḥ pāpaniścayaḥ
7agastya uvāca
7śṛṇu śakra priyaṃ vākyaṃ yathā rājā durātmavān
svargād bhraṣṭo durācāro nahuṣo baladarpitaḥ
8śramārtās tu vahantas taṃ nahuṣaṃ pāpakāriṇam
devarṣayo mahābhāgās tathā brahmarṣayo 'malāḥ
papracchuḥ saṃśayaṃ deva nahuṣaṃ jayatāṃ vara
9ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām
ete pramāṇaṃ bhavata utāho neti vāsava
nahuṣo neti tān āha tamasā mūḍhacetanaḥ
10ṛṣaya ūcuḥ
10adharme saṃpravṛttas tvaṃ dharmaṃ na pratipadyase
pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ
11agastya uvāca
11tato vivadamānaḥ sa munibhiḥ saha vāsava
atha mām aspṛśan mūrdhni pādenādharmapīḍitaḥ
12tenābhūd dhatatejāḥ sa niḥśrīkaś ca śacīpate
tatas tam aham āvignam avocaṃ bhayapīḍitam
13yasmāt pūrvaiḥ kṛtaṃ brahma brahmarṣibhir anuṣṭhitam
aduṣṭaṃ dūṣayasi vai yac ca mūrdhny aspṛśaḥ padā
14yac cāpi tvam ṛṣīn mūḍha brahmakalpān durāsadān
vāhān kṛtvā vāhayasi tena svargād dhataprabhaḥ
15dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam
daśa varṣasahasrāṇi sarparūpadharo mahān
vicariṣyasi pūrṇeṣu punaḥ svargam avāpsyasi
16evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama
diṣṭyā vardhāmahe śakra hato brāhmaṇakaṇṭakaḥ
17triviṣṭapaṃ prapadyasva pāhi lokāñ śacīpate
jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ
18śalya uvāca
18tato devā bhṛśaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ
pitaraś caiva yakṣāś ca bhujagā rākṣasās tathā
19gandharvā devakanyāś ca sarve cāpsarasāṃ gaṇāḥ
sarāṃsi saritaḥ śailāḥ sāgarāś ca viśāṃ pate
20upagamyābruvan sarve diṣṭyā vardhasi śatruhan
hataś ca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā
diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale