Book 5 Chapter 16
1bṛhaspatir uvāca
1tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ
tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi sākṣivat
2tvām āhur ekaṃ kavayas tvām āhus trividhaṃ punaḥ
tvayā tyaktaṃ jagac cedaṃ sadyo naśyed dhutāśana
3kṛtvā tubhyaṃ namo viprāḥ svakarmavijitāṃ gatim
gacchanti saha patnībhiḥ sutair api ca śāśvatīm
4tvam evāgne havyavāhas tvam eva paramaṃ haviḥ
yajanti satrais tvām eva yajñaiś ca paramādhvare
5sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ
sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā
6tvām agne jaladān āhur vidyutaś ca tvam eva hi
dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ
7tvayy āpo nihitāḥ sarvās tvayi sarvam idaṃ jagat
na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu pāvaka
8svayoniṃ bhajate sarvo viśasvāpo 'viśaṅkitaḥ
ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ
9śalya uvāca
9evaṃ stuto havyavāho bhagavān kavir uttamaḥ
bṛhaspatim athovāca prītimān vākyam uttamam
darśayiṣyāmi te śakraṃ satyam etad bravīmi te
10praviśyāpas tato vahniḥ sasamudrāḥ sapalvalāḥ
ājagāma saras tac ca gūḍho yatra śatakratuḥ
11atha tatrāpi padmāni vicinvan bharatarṣabha
anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam
12āgatya ca tatas tūrṇaṃ tam ācaṣṭa bṛhaspateḥ
aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum
13gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ
purāṇaiḥ karmabhir devaṃ tuṣṭāva balasūdanam
14mahāsuro hataḥ śakra namucir dāruṇas tvayā
śambaraś ca balaś caiva tathobhau ghoravikramau
15śatakrato vivardhasva sarvāñ śatrūn niṣūdaya
uttiṣṭha vajrin saṃpaśya devarṣīṃś ca samāgatān
16mahendra dānavān hatvā lokās trātās tvayā vibho
apāṃ phenaṃ samāsādya viṣṇutejopabṛṃhitam
tvayā vṛtro hataḥ pūrvaṃ devarāja jagatpate
17tvaṃ sarvabhūteṣu vareṇya īḍyas; tvayā samaṃ vidyate neha bhūtam
tvayā dhāryante sarvabhūtāni śakra; tvaṃ devānāṃ mahimānaṃ cakartha
18pāhi devān salokāṃś ca mahendra balam āpnuhi
evaṃ saṃstūyamānaś ca so 'vardhata śanaiḥ śanaiḥ
19svaṃ caiva vapur āsthāya babhūva sa balānvitaḥ
abravīc ca guruṃ devo bṛhaspatim upasthitam
20kiṃ kāryam avaśiṣṭaṃ vo hatas tvāṣṭro mahāsuraḥ
vṛtraś ca sumahākāyo grastuṃ lokān iyeṣa yaḥ
21bṛhaspatir uvāca
21mānuṣo nahuṣo rājā devarṣigaṇatejasā
devarājyam anuprāptaḥ sarvān no bādhate bhṛśam
22indra uvāca
22kathaṃ nu nahuṣo rājyaṃ devānāṃ prāpa durlabham
tapasā kena vā yuktaḥ kiṃvīryo vā bṛhaspate
23bṛhaspatir uvāca
23devā bhītāḥ śakram akāmayanta; tvayā tyaktaṃ mahad aindraṃ padaṃ tat
tadā devāḥ pitaro 'tharṣayaś ca; gandharvasaṃghāś ca sametya sarve
24gatvābruvan nahuṣaṃ śakra tatra; tvaṃ no rājā bhava bhuvanasya goptā
tān abravīn nahuṣo nāsmi śakta; āpyāyadhvaṃ tapasā tejasā ca
25evam uktair vardhitaś cāpi devai; rājābhavan nahuṣo ghoravīryaḥ
trailokye ca prāpya rājyaṃ tapasvinaḥ; kṛtvā vāhān yāti lokān durātmā
26tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ; mā tvaṃ paśyer nahuṣaṃ vai kadā cit
devāś ca sarve nahuṣaṃ bhayārtā; na paśyanto gūḍharūpāś caranti
27śalya uvāca
27evaṃ vadaty aṅgirasāṃ variṣṭhe; bṛhaspatau lokapālaḥ kuberaḥ
vaivasvataś caiva yamaḥ purāṇo; devaś ca somo varuṇaś cājagāma
28te vai samāgamya mahendram ūcur; diṣṭyā tvāṣṭro nihataś caiva vṛtraḥ
diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca; paśyāmo vai nihatāriṃ ca śakra
29sa tān yathāvat pratibhāṣya śakraḥ; saṃcodayan nahuṣasyāntareṇa
rājā devānāṃ nahuṣo ghorarūpas; tatra sāhyaṃ dīyatāṃ me bhavadbhiḥ
30te cābruvan nahuṣo ghorarūpo; dṛṣṭīviṣas tasya bibhīma deva
tvaṃ ced rājan nahuṣaṃ parājayes; tad vai vayaṃ bhāgam arhāma śakra
31indro 'bravīd bhavatu bhavān apāṃ patir; yamaḥ kuberaś ca mahābhiṣekam
saṃprāpnuvantv adya sahaiva tena; ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim
32tataḥ śakraṃ jvalano 'py āha bhāgaṃ; prayaccha mahyaṃ tava sāhyaṃ kariṣye
tam āha śakro bhavitāgne tavāpi; aindrāgno vai bhāga eko mahākratau
33evaṃ saṃcintya bhagavān mahendraḥ pākaśāsanaḥ
kuberaṃ sarvayakṣāṇāṃ dhanānāṃ ca prabhuṃ tathā
34vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpy apāṃ tathā
ādhipatyaṃ dadau śakraḥ satkṛtya varadas tadā