Book 5 Chapter 15
1śalya uvāca
1evam uktaḥ sa bhagavāñ śacyā punar athābravīt
vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ
2vivardhitaś ca ṛṣibhir havyaiḥ kavyaiś ca bhāmini
nītim atra vidhāsyāmi devi tāṃ kartum arhasi
3guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kva cit
gatvā nahuṣam ekānte bravīhi tanumadhyame
4ṛṣiyānena divyena mām upaihi jagatpate
evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada
5ity uktā devarājena patnī sā kamalekṣaṇā
evam astv ity athoktvā tu jagāma nahuṣaṃ prati
6nahuṣas tāṃ tato dṛṣṭvā vismito vākyam abravīt
svāgataṃ te varārohe kiṃ karomi śucismite
7bhaktaṃ māṃ bhaja kalyāṇi kim icchasi manasvini
tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame
8na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa
satyena vai śape devi kartāsmi vacanaṃ tava
9indrāṇy uvāca
9yo me tvayā kṛtaḥ kālas tam ākāṅkṣe jagatpate
tatas tvam eva bhartā me bhaviṣyasi surādhipa
10kāryaṃ ca hṛdi me yat tad devarājāvadhāraya
vakṣyāmi yadi me rājan priyam etat kariṣyasi
vākyaṃ praṇayasaṃyuktaṃ tataḥ syāṃ vaśagā tava
11indrasya vājino vāhā hastino 'tha rathās tathā
icchāmy aham ihāpūrvaṃ vāhanaṃ te surādhipa
yan na viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām
12vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho
sarve śibikayā rājann etad dhi mama rocate
13nāsureṣu na deveṣu tulyo bhavitum arhasi
sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt
na te pramukhataḥ sthātuṃ kaś cid icchati vīryavān
14śalya uvāca
14evam uktas tu nahuṣaḥ prāhṛṣyata tadā kila
uvāca vacanaṃ cāpi surendras tām aninditām
15apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini
dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane
16na hy alpavīryo bhavati yo vāhān kurute munīn
ahaṃ tapasvī balavān bhūtabhavyabhavatprabhuḥ
17mayi kruddhe jagan na syān mayi sarvaṃ pratiṣṭhitam
devadānavagandharvāḥ kiṃnaroragarākṣasāḥ
18na me kruddhasya paryāptāḥ sarve lokāḥ śucismite
cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmy aham
19tasmāt te vacanaṃ devi kariṣyāmi na saṃśayaḥ
saptarṣayo māṃ vakṣyanti sarve brahmarṣayas tathā
paśya māhātmyam asmākam ṛddhiṃ ca varavarṇini
20evam uktvā tu tāṃ devīṃ visṛjya ca varānanām
vimāne yojayitvā sa ṛṣīn niyamam āsthitān
21abrahmaṇyo balopeto matto varamadena ca
kāmavṛttaḥ sa duṣṭātmā vāhayām āsa tān ṛṣīn
22nahuṣeṇa visṛṣṭā ca bṛhaspatim uvāca sā
samayo 'lpāvaśeṣo me nahuṣeṇeha yaḥ kṛtaḥ
śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām
23bāḍham ity eva bhagavān bṛhaspatir uvāca tām
na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ
24na hy eṣa sthāsyati ciraṃ gata eṣa narādhamaḥ
adharmajño maharṣīṇāṃ vāhanāc ca hataḥ śubhe
25iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ
śakraṃ cādhigamiṣyāmi mā bhais tvaṃ bhadram astu te
26tataḥ prajvālya vidhivaj juhāva paramaṃ haviḥ
bṛhaspatir mahātejā devarājopalabdhaye
27tasmāc ca bhagavān devaḥ svayam eva hutāśanaḥ
strīveṣam adbhutaṃ kṛtvā sahasāntaradhīyata
28sa diśaḥ pradiśaś caiva parvatāṃś ca vanāni ca
pṛthivīṃ cāntarikṣaṃ ca vicīyātimanogatiḥ
nimeṣāntaramātreṇa bṛhaspatim upāgamat
29agnir uvāca
29bṛhaspate na paśyāmi devarājam ahaṃ kva cit
āpaḥ śeṣāḥ sadā cāpaḥ praveṣṭuṃ notsahāmy aham
na me tatra gatir brahman kim anyat karavāṇi te
30śalya uvāca
30tam abravīd devagurur apo viśa mahādyute
31agnir uvāca
31nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati
śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute
32adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati