Book 5 Chapter 9
1yudhiṣṭhira uvāca
1katham indreṇa rājendra sabhāryeṇa mahātmanā
duḥkhaṃ prāptaṃ paraṃ ghoram etad icchāmi veditum
2śalya uvāca
2śṛṇu rājan purā vṛttam itihāsaṃ purātanam
sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata
3tvaṣṭā prajāpatir hy āsīd devaśreṣṭho mahātapāḥ
sa putraṃ vai triśirasam indradrohāt kilāsṛjat
4aindraṃ sa prārthayat sthānaṃ viśvarūpo mahādyutiḥ
tais tribhir vadanair ghoraiḥ sūryendujvalanopamaiḥ
5vedān ekena so 'dhīte surām ekena cāpibat
ekena ca diśaḥ sarvāḥ pibann iva nirīkṣate
6sa tapasvī mṛdur dānto dharme tapasi codyataḥ
tapo 'tapyan mahat tīvraṃ suduścaram ariṃdama
7tasya dṛṣṭvā tapovīryaṃ sattvaṃ cāmitatejasaḥ
viṣādam agamac chakra indro 'yaṃ mā bhaved iti
8kathaṃ sajjeta bhogeṣu na ca tapyen mahat tapaḥ
vivardhamānas triśirāḥ sarvaṃ tribhuvanaṃ graset
9iti saṃcintya bahudhā buddhimān bharatarṣabha
ājñāpayat so 'psarasas tvaṣṭṛputrapralobhane
10yathā sa sajjet triśirāḥ kāmabhogeṣu vai bhṛśam
kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram
11śṛṅgāraveṣāḥ suśroṇyo bhāvair yuktā manoharaiḥ
pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama
12asvasthaṃ hy ātmanātmānaṃ lakṣayāmi varāṅganāḥ
bhayam etan mahāghoraṃ kṣipraṃ nāśayatābalāḥ
13apsarasa ūcuḥ
13tathā yatnaṃ kariṣyāmaḥ śakra tasya pralobhane
yathā nāvāpsyasi bhayaṃ tasmād balaniṣūdana
14nirdahann iva cakṣurbhyāṃ yo 'sāv āste taponidhiḥ
taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam
yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam
15śalya uvāca
15indreṇa tās tv anujñātā jagmus triśiraso 'ntikam
tatra tā vividhair bhāvair lobhayantyo varāṅganāḥ
nṛtyaṃ saṃdarśayantyaś ca tathaivāṅgeṣu sauṣṭhavam
16viceruḥ saṃpraharṣaṃ ca nābhyagacchan mahātapāḥ
indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ
17tās tu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ
kṛtāñjalipuṭāḥ sarvā devarājam athābruvan
18na sa śakyaḥ sudurdharṣo dhairyāc cālayituṃ prabho
yat te kāryaṃ mahābhāga kriyatāṃ tadanantaram
19saṃpūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ
cintayām āsa tasyaiva vadhopāyaṃ mahātmanaḥ
20sa tūṣṇīṃ cintayan vīro devarājaḥ pratāpavān
viniścitamatir dhīmān vadhe triśiraso 'bhavat
21vajram asya kṣipāmy adya sa kṣipraṃ na bhaviṣyati
śatruḥ pravṛddho nopekṣyo durbalo 'pi balīyasā
22śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām
atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham
mumoca vajraṃ saṃkruddhaḥ śakras triśirasaṃ prati
23sa papāta hatas tena vajreṇa dṛḍham āhataḥ
parvatasyeva śikharaṃ praṇunnaṃ medinītale
24taṃ tu vajrahataṃ dṛṣṭvā śayānam acalopamam
na śarma lebhe devendro dīpitas tasya tejasā
hato 'pi dīptatejāḥ sa jīvann iva ca dṛśyate
25abhitas tatra takṣāṇaṃ ghaṭamānaṃ śacīpatiḥ
apaśyad abravīc cainaṃ satvaraṃ pākaśāsanaḥ
kṣipraṃ chindhi śirāṃsy asya kuruṣva vacanaṃ mama
26takṣovāca
26mahāskandho bhṛśaṃ hy eṣa paraśur na tariṣyati
kartuṃ cāhaṃ na śakṣyāmi karma sadbhir vigarhitam
27indra uvāca
27mā bhais tvaṃ kṣipram etad vai kuruṣva vacanaṃ mama
matprasādād dhi te śastraṃ vajrakalpaṃ bhaviṣyati
28takṣovāca
28kaṃ bhavantam ahaṃ vidyāṃ ghorakarmāṇam adya vai
etad icchāmy ahaṃ śrotuṃ tattvena kathayasva me
29indra uvāca
29aham indro devarājas takṣan viditam astu te
kuruṣvaitad yathoktaṃ me takṣan mā tvaṃ vicāraya
30takṣovāca
30krūreṇa nāpatrapase kathaṃ śakreha karmaṇā
ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te
31indra uvāca
31paścād dharmaṃ cariṣyāmi pāvanārthaṃ suduścaram
śatrur eṣa mahāvīryo vajreṇa nihato mayā
32adyāpi cāham udvignas takṣann asmād bibhemi vai
kṣipraṃ chindhi śirāṃsi tvaṃ kariṣye 'nugrahaṃ tava
33śiraḥ paśos te dāsyanti bhāgaṃ yajñeṣu mānavāḥ
eṣa te 'nugrahas takṣan kṣipraṃ kuru mama priyam
34śalya uvāca
34etac chrutvā tu takṣā sa mahendravacanaṃ tadā
śirāṃsy atha triśirasaḥ kuṭhāreṇācchinat tadā
35nikṛtteṣu tatas teṣu niṣkrāmaṃs triśirās tv atha
kapiñjalās tittirāś ca kalaviṅkāś ca sarvaśaḥ
36yena vedān adhīte sma pibate somam eva ca
tasmād vaktrān viniṣpetuḥ kṣipraṃ tasya kapiñjalāḥ
37yena sarvā diśo rājan pibann iva nirīkṣate
tasmād vaktrād viniṣpetus tittirās tasya pāṇḍava
38yat surāpaṃ tu tasyāsīd vaktraṃ triśirasas tadā
kalaviṅkā viniṣpetus tenāsya bharatarṣabha
39tatas teṣu nikṛtteṣu vijvaro maghavān abhūt
jagāma tridivaṃ hṛṣṭas takṣāpi svagṛhān yayau
40tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam
krodhasaṃraktanayana idaṃ vacanam abravīt
41tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam
anāparādhinaṃ yasmāt putraṃ hiṃsitavān mama
42tasmāc chakravadhārthāya vṛtram utpādayāmy aham
lokāḥ paśyantu me vīryaṃ tapasaś ca balaṃ mahat
sa ca paśyatu devendro durātmā pāpacetanaḥ
43upaspṛśya tataḥ kruddhas tapasvī sumahāyaśāḥ
agniṃ hutvā samutpādya ghoraṃ vṛtram uvāca ha
indraśatro vivardhasva prabhāvāt tapaso mama
44so 'vardhata divaṃ stabdhvā sūryavaiśvānaropamaḥ
kiṃ karomīti covāca kālasūrya ivoditaḥ
śakraṃ jahīti cāpy ukto jagāma tridivaṃ tataḥ
45tato yuddhaṃ samabhavad vṛtravāsavayos tadā
saṃkruddhayor mahāghoraṃ prasaktaṃ kurusattama
46tato jagrāha devendraṃ vṛtro vīraḥ śatakratum
apāvṛtya sa jagrāsa vṛtraḥ krodhasamanvitaḥ
47graste vṛtreṇa śakre tu saṃbhrāntās tridaśās tadā
asṛjaṃs te mahāsattvā jṛmbhikāṃ vṛtranāśinīm
48vijṛmbhamāṇasya tato vṛtrasyāsyād apāvṛtāt
svāny aṅgāny abhisaṃkṣipya niṣkrānto balasūdanaḥ
tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā
49jahṛṣuś ca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam
tataḥ pravavṛte yuddhaṃ vṛtravāsavayoḥ punaḥ
saṃrabdhayos tadā ghoraṃ suciraṃ bharatarṣabha
50yadā vyavardhata raṇe vṛtro balasamanvitaḥ
tvaṣṭus tapobalād vidvāṃs tadā śakro nyavartata
51nivṛtte tu tadā devā viṣādam agaman param
sametya śakreṇa ca te tvaṣṭus tejovimohitāḥ
amantrayanta te sarve munibhiḥ saha bhārata
52kiṃ kāryam iti te rājan vicintya bhayamohitāḥ
jagmuḥ sarve mahātmānaṃ manobhir viṣṇum avyayam
upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ