Book 5 Chapter 7
1vaiśaṃpāyana uvāca
1gate dvāravatīṃ kṛṣṇe baladeve ca mādhave
saha vṛṣṇyandhakaiḥ sarvair bhojaiś ca śataśas tathā
2sarvam āgamayām āsa pāṇḍavānāṃ viceṣṭitam
dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiś caraiḥ
3sa śrutvā mādhavaṃ yātaṃ sadaśvair anilopamaiḥ
balena nātimahatā dvārakām abhyayāt purīm
4tam eva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ
ānartanagarīṃ ramyāṃ jagāmāśu dhanaṃjayaḥ
5tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau
suptaṃ dadṛśatuḥ kṛṣṇaṃ śayānaṃ copajagmatuḥ
6tataḥ śayāne govinde praviveśa suyodhanaḥ
ucchīrṣataś ca kṛṣṇasya niṣasāda varāsane
7tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ
paścārdhe ca sa kṛṣṇasya prahvo 'tiṣṭhat kṛtāñjaliḥ
8pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam
sa tayoḥ svāgataṃ kṛtvā yathārhaṃ pratipūjya ca
tadāgamanajaṃ hetuṃ papraccha madhusūdanaḥ
9tato duryodhanaḥ kṛṣṇam uvāca prahasann iva
vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati
10samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune 'pi ca
tathā saṃbandhakaṃ tulyam asmākaṃ tvayi mādhava
11ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana
pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ
12tvaṃ ca śreṣṭhatamo loke satām adya janārdana
satataṃ saṃmataś caiva sadvṛttam anupālaya
13kṛṣṇa uvāca
13bhavān abhigataḥ pūrvam atra me nāsti saṃśayaḥ
dṛṣṭas tu prathamaṃ rājan mayā pārtho dhanaṃjayaḥ
14tava pūrvābhigamanāt pūrvaṃ cāpy asya darśanāt
sāhāyyam ubhayor eva kariṣyāmi suyodhana
15pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ
tasmāt pravāraṇaṃ pūrvam arhaḥ pārtho dhanaṃjayaḥ
16matsaṃhananatulyānāṃ gopānām arbudaṃ mahat
nārāyaṇā iti khyātāḥ sarve saṃgrāmayodhinaḥ
17te vā yudhi durādharṣā bhavantv ekasya sainikāḥ
ayudhyamānaḥ saṃgrāme nyastaśastro 'ham ekataḥ
18ābhyām anyataraṃ pārtha yat te hṛdyataraṃ matam
tad vṛṇītāṃ bhavān agre pravāryas tvaṃ hi dharmataḥ
19vaiśaṃpāyana uvāca
19evam uktas tu kṛṣṇena kuntīputro dhanaṃjayaḥ
ayudhyamānaṃ saṃgrāme varayām āsa keśavam
20sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata
kṛṣṇaṃ cāpahṛtaṃ jñātvā saṃprāpa paramāṃ mudam
21duryodhanas tu tat sainyaṃ sarvam ādāya pārthivaḥ
tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam
22sarvaṃ cāgamane hetuṃ sa tasmai saṃnyavedayat
pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṃ vacaḥ
23viditaṃ te naravyāghra sarvaṃ bhavitum arhati
yan mayoktaṃ virāṭasya purā vaivāhike tadā
24nigṛhyokto hṛṣīkeśas tvadarthaṃ kurunandana
mayā saṃbandhakaṃ tulyam iti rājan punaḥ punaḥ
25na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata
na cāham utsahe kṛṣṇaṃ vinā sthātum api kṣaṇam
26nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai
iti me niścitā buddir vāsudevam avekṣya ha
27jāto 'si bhārate vaṃśe sarvapārthivapūjite
gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha
28ity evam uktaḥ sa tadā pariṣvajya halāyudham
kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhān mene jitaṃ jayam
29so 'bhyayāt kṛtavarmāṇaṃ dhṛtarāṣṭrasuto nṛpaḥ
kṛtavarmā dadau tasya senām akṣauhiṇīṃ tadā
30sa tena sarvasainyena bhīmena kurunandanaḥ
vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan
31gate duryodhane kṛṣṇaḥ kirīṭinam athābravīt
ayudhyamānaḥ kāṃ buddhim āsthāyāhaṃ tvayā vṛtaḥ
32arjuna uvāca
32bhavān samarthas tān sarvān nihantuṃ nātra saṃśayaḥ
nihantum aham apy ekaḥ samarthaḥ puruṣottama
33bhavāṃs tu kīrtimāṃl loke tad yaśas tvāṃ gamiṣyati
yaśasā cāham apy arthī tasmād asi mayā vṛtaḥ
34sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā
cirarātrepsitaṃ kāmaṃ tad bhavān kartum arhati
35vāsudeva uvāca
35upapannam idaṃ pārtha yat spardhethā mayā saha
sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava
36vaiśaṃpāyana uvāca
36evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitas tadā
vṛto dāśārhapravaraiḥ punar āyād yudhiṣṭhiram