Book 5 Chapter 4
1drupada uvāca
1evam etan mahābāho bhaviṣyati na saṃśayaḥ
na hi duryodhano rājyaṃ madhureṇa pradāsyati
2anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ
bhīṣmadroṇau ca kārpaṇyān maurkhyād rādheyasaubalau
3baladevasya vākyaṃ tu mama jñāne na yujyate
etad dhi puruṣeṇāgre kāryaṃ sunayam icchatā
4na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃ cana
na hi mārdavasādhyo 'sau pāpabuddhir mato mama
5gardabhe mārdavaṃ kuryād goṣu tīkṣṇaṃ samācaret
mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi
6mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam
jitam arthaṃ vijānīyād abudho mārdave sati
7etac caiva kariṣyāmo yatnaś ca kriyatām iha
prasthāpayāma mitrebhyo balāny udyojayantu naḥ
8śalyasya dhṛṣṭaketoś ca jayatsenasya cābhibhoḥ
kekayānāṃ ca sarveṣāṃ dūtā gacchantu śīghragāḥ
9sa tu duryodhano nūnaṃ preṣayiṣyati sarvaśaḥ
pūrvābhipannāḥ santaś ca bhajante pūrvacodakam
10tat tvaradhvaṃ narendrāṇāṃ pūrvam eva pracodane
mahad dhi kāryaṃ voḍhavyam iti me vartate matiḥ
11śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ
bhagadattāya rājñe ca pūrvasāgaravāsine
12amitaujase tathogrāya hārdikyāyāhukāya ca
dīrghaprajñāya mallāya rocamānāya cābhibho
13ānīyatāṃ bṛhantaś ca senābinduś ca pārthivaḥ
pāpajit prativindhyaś ca citravarmā suvāstukaḥ
14bāhlīko muñjakeśaś ca caidyādhipatir eva ca
supārśvaś ca subāhuś ca pauravaś ca mahārathaḥ
15śakānāṃ pahlavānāṃ ca daradānāṃ ca ye nṛpāḥ
kāmbojā ṛṣikā ye ca paścimānūpakāś ca ye
16jayatsenaś ca kāśyaś ca tathā pañcanadā nṛpāḥ
krāthaputraś ca durdharṣaḥ pārvatīyāś ca ye nṛpāḥ
17jānakiś ca suśarmā ca maṇimān pautimatsyakaḥ
pāṃsurāṣṭrādhipaś caiva dhṛṣṭaketuś ca vīryavān
18auḍraś ca daṇḍadhāraś ca bṛhatsenaś ca vīryavān
aparājito niṣādaś ca śreṇimān vasumān api
19bṛhadbalo mahaujāś ca bāhuḥ parapuraṃjayaḥ
samudraseno rājā ca saha putreṇa vīryavān
20adāriś ca nadījaś ca karṇaveṣṭaś ca pārthivaḥ
samarthaś ca suvīraś ca mārjāraḥ kanyakas tathā
21mahāvīraś ca kadruś ca nikaras tumulaḥ krathaḥ
nīlaś ca vīradharmā ca bhūmipālaś ca vīryavān
22durjayo dantavaktraś ca rukmī ca janamejayaḥ
āṣāḍho vāyuvegaś ca pūrvapālī ca pārthivaḥ
23bhūritejā devakaś ca ekalavyasya cātmajaḥ
kārūṣakāś ca rājānaḥ kṣemadhūrtiś ca vīryavān
24udbhavaḥ kṣemakaś caiva vāṭadhānaś ca pārthivaḥ
śrutāyuś ca dṛḍhāyuś ca śālvaputraś ca vīryavān
25kumāraś ca kaliṅgānām īśvaro yuddhadurmadaḥ
eteṣāṃ preṣyatāṃ śīghram etad dhi mama rocate
26ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājan purohitaḥ
preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām
27yathā duryodhano vācyo yathā śāṃtanavo nṛpaḥ
dhṛtarāṣṭro yathā vācyo droṇaś ca viduṣāṃ varaḥ