Book 5 Chapter 3
1sātyakir uvāca
1yādṛśaḥ puruṣasyātmā tādṛśaṃ saṃprabhāṣate
yathārūpo 'ntarātmā te tathārūpaṃ prabhāṣase
2santi vai puruṣāḥ śūrāḥ santi kāpuruṣās tathā
ubhāv etau dṛḍhau pakṣau dṛśyete puruṣān prati
3ekasminn eva jāyete kule klībamahārathau
phalāphalavatī śākhe yathaikasmin vanaspatau
4nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja
ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava
5kathaṃ hi dharmarājasya doṣam alpam api bruvan
labhate pariṣanmadhye vyāhartum akutobhayaḥ
6samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ
anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ
7yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha
abhigamya jayeyus te tat teṣāṃ dharmato bhavet
8samāhūya tu rājānaṃ kṣatradharmarataṃ sadā
nikṛtyā jitavantas te kiṃ nu teṣāṃ paraṃ śubham
9kathaṃ praṇipatec cāyam iha kṛtvā paṇaṃ param
vanavāsād vimuktas tu prāptaḥ paitāmahaṃ padam
10yady ayaṃ paravittāni kāmayeta yudhiṣṭhiraḥ
evam apy ayam atyantaṃ parān nārhati yācitum
11kathaṃ ca dharmayuktās te na ca rājyaṃ jihīrṣavaḥ
nivṛttavāsān kaunteyān ya āhur viditā iti
12anunītā hi bhīṣmeṇa droṇena ca mahātmanā
na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu
13ahaṃ tu tāñ śitair bāṇair anunīya raṇe balāt
pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ
14atha te na vyavasyanti praṇipātāya dhīmataḥ
gamiṣyanti sahāmātyā yamasya sadanaṃ prati
15na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ
vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ
16ko hi gāṇḍīvadhanvānaṃ kaś ca cakrāyudhaṃ yudhi
māṃ cāpi viṣahet ko nu kaś ca bhīmaṃ durāsadam
17yamau ca dṛḍhadhanvānau yamakalpau mahādyutī
ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam
18pañcemān pāṇḍaveyāṃś ca draupadyāḥ kīrtivardhanān
samapramāṇān pāṇḍūnāṃ samavīryān madotkaṭān
19saubhadraṃ ca maheṣvāsam amarair api duḥsaham
gadapradyumnasāmbāṃś ca kālavajrānalopamān
20te vayaṃ dhṛtarāṣṭrasya putraṃ śakuninā saha
karṇena ca nihatyājāv abhiṣekṣyāma pāṇḍavam
21nādharmo vidyate kaś cic chatrūn hatvātatāyinaḥ
adharmyam ayaśasyaṃ ca śātravāṇāṃ prayācanam
22hṛdgatas tasya yaḥ kāmas taṃ kurudhvam atandritāḥ
nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ
23adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ
nihatā vā raṇe sarve svapsyanti vasudhātale