Book 5 Chapter 2
1baladeva uvāca
1śrutaṃ bhavadbhir gadapūrvajasya; vākyaṃ yathā dharmavad arthavac ca
ajātaśatroś ca hitaṃ hitaṃ ca; duryodhanasyāpi tathaiva rājñaḥ
2ardhaṃ hi rājyasya visṛjya vīrāḥ; kuntīsutās tasya kṛte yatante
pradāya cārdhaṃ dhṛtarāṣṭraputraḥ; sukhī sahāsmābhir atīva modet
3labdhvā hi rājyaṃ puruṣapravīrāḥ; samyak pravṛtteṣu pareṣu caiva
dhruvaṃ praśāntāḥ sukham āviśeyus; teṣāṃ praśāntiś ca hitaṃ prajānām
4duryodhanasyāpi mataṃ ca vettuṃ; vaktuṃ ca vākyāni yudhiṣṭhirasya
priyaṃ mama syād yadi tatra kaś cid; vrajec chamārthaṃ kurupāṇḍavānām
5sa bhīṣmam āmantrya kurupravīraṃ; vaicitravīryaṃ ca mahānubhāvam
droṇaṃ saputraṃ viduraṃ kṛpaṃ ca; gāndhārarājaṃ ca sasūtaputram
6sarve ca ye 'nye dhṛtarāṣṭraputrā; balapradhānā nigamapradhānāḥ
sthitāś ca dharmeṣu yathā svakeṣu; lokapravīrāḥ śrutakālavṛddhāḥ
7eteṣu sarveṣu samāgateṣu; paureṣu vṛddheṣu ca saṃgateṣu
bravītu vākyaṃ praṇipātayuktaṃ; kuntīsutasyārthakaraṃ yathā syāt
8sarvāsv avasthāsu ca te na kauṭyād; grasto hi so 'rtho balam āśritais taiḥ
priyābhyupetasya yudhiṣṭhirasya; dyūte pramattasya hṛtaṃ ca rājyam
9nivāryamāṇaś ca kurupravīraiḥ; sarvaiḥ suhṛdbhir hy ayam apy atajjñaḥ
gāndhārarājasya sutaṃ matākṣaṃ; samāhvayed devitum ājamīḍhaḥ
10durodarās tatra sahasraśo 'nye; yudhiṣṭhiro yān viṣaheta jetum
utsṛjya tān saubalam eva cāyaṃ; samāhvayat tena jito 'kṣavatyām
11sa dīvyamānaḥ pratidevanena; akṣeṣu nityaṃ suparāṅmukheṣu
saṃrambhamāṇo vijitaḥ prasahya; tatrāparādhaḥ śakuner na kaś cit
12tasmāt praṇamyaiva vaco bravītu; vaicitravīryaṃ bahusāmayuktam
tathā hi śakyo dhṛtarāṣṭraputraḥ; svārthe niyoktuṃ puruṣeṇa tena
13vaiśaṃpāyana uvāca
13evaṃ bruvaty eva madhupravīre; śinipravīraḥ sahasotpapāta
tac cāpi vākyaṃ parinindya tasya; samādade vākyam idaṃ samanyuḥ