Book 5 Chapter 1
1vaiśaṃpāyana uvāca
1kṛtvā vivāhaṃ tu kurupravīrās; tadābhimanyor muditasvapakṣāḥ
viśramya catvāry uṣasaḥ pratītāḥ; sabhāṃ virāṭasya tato 'bhijagmuḥ
2sabhā tu sā matsyapateḥ samṛddhā; maṇipravekottamaratnacitrā
nyastāsanā mālyavatī sugandhā; tām abhyayus te nararājavaryāḥ
3athāsanāny āviśatāṃ purastād; ubhau virāṭadrupadau narendrau
vṛddhaś ca mānyaḥ pṛthivīpatīnāṃ; pitāmaho rāmajanārdanābhyām
4pāñcālarājasya samīpatas tu; śinipravīraḥ saharauhiṇeyaḥ
matsyasya rājñas tu susaṃnikṛṣṭau; janārdanaś caiva yudhiṣṭhiraś ca
5sutāś ca sarve drupadasya rājño; bhīmārjunau mādravatīsutau ca
pradyumnasāmbau ca yudhi pravīrau; virāṭaputraś ca sahābhimanyuḥ
6sarve ca śūrāḥ pitṛbhiḥ samānā; vīryeṇa rūpeṇa balena caiva
upāviśan draupadeyāḥ kumārāḥ; suvarṇacitreṣu varāsaneṣu
7tathopaviṣṭeṣu mahāratheṣu; vibhrājamānāmbarabhūṣaṇeṣu
rarāja sā rājavatī samṛddhā; grahair iva dyaur vimalair upetā
8tataḥ kathās te samavāyayuktāḥ; kṛtvā vicitrāḥ puruṣapravīrāḥ
tasthur muhūrtaṃ paricintayantaḥ; kṛṣṇaṃ nṛpās te samudīkṣamāṇāḥ
9kathāntam āsādya ca mādhavena; saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ
te rājasiṃhāḥ sahitā hy aśṛṇvan; vākyaṃ mahārthaṃ ca mahodayaṃ ca
10kṛṣṇa uvāca
10sarvair bhavadbhir viditaṃ yathāyaṃ; yudhiṣṭhiraḥ saubalenākṣavatyām
jito nikṛtyāpahṛtaṃ ca rājyaṃ; punaḥ pravāse samayaḥ kṛtaś ca
11śaktair vijetuṃ tarasā mahīṃ ca; satye sthitais tac caritaṃ yathāvat
pāṇḍoḥ sutais tad vratam ugrarūpaṃ; varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ
12trayodaśaś caiva sudustaro 'yam; ajñāyamānair bhavatāṃ samīpe
kleśān asahyāṃś ca titikṣamāṇair; yathoṣitaṃ tad viditaṃ ca sarvam
13evaṃ gate dharmasutasya rājño; duryodhanasyāpi ca yad dhitaṃ syāt
tac cintayadhvaṃ kurupāṇḍavānāṃ; dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca
14adharmayuktaṃ ca na kāmayeta; rājyaṃ surāṇām api dharmarājaḥ
dharmārthayuktaṃ ca mahīpatitvaṃ; grāme 'pi kasmiṃś cid ayaṃ bubhūṣet
15 pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ; yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ
mithyopacāreṇa tathāpy anena; kṛcchraṃ mahat prāptam asahyarūpam
16na cāpi pārtho vijito raṇe taiḥ; svatejasā dhṛtarāṣṭrasya putraiḥ
tathāpi rājā sahitaḥ suhṛdbhir; abhīpsate 'nāmayam eva teṣām
17yat tat svayaṃ pāṇḍusutair vijitya; samāhṛtaṃ bhūmipatīn nipīḍya
tat prārthayante puruṣapravīrāḥ; kuntīsutā mādravatīsutau ca
18bālās tv ime tair vividhair upāyaiḥ; saṃprārthitā hantum amitrasāhāḥ
rājyaṃ jihīrṣadbhir asadbhir ugraiḥ; sarvaṃ ca tad vo viditaṃ yathāvat
19teṣāṃ ca lobhaṃ prasamīkṣya vṛddhaṃ; dharmātmatāṃ cāpi yudhiṣṭhirasya
saṃbandhitāṃ cāpi samīkṣya teṣāṃ; matiṃ kurudhvaṃ sahitāḥ pṛthak ca
20ime ca satye 'bhiratāḥ sadaiva; taṃ pārayitvā samayaṃ yathāvat
ato 'nyathā tair upacaryamāṇā; hanyuḥ sametān dhṛtarāṣṭraputrān
21tair viprakāraṃ ca niśamya rājñaḥ; suhṛjjanās tān parivārayeyuḥ
yuddhena bādheyur imāṃs tathaiva; tair vadhyamānā yudhi tāṃś ca hanyuḥ
22tathāpi neme 'lpatayā samarthās; teṣāṃ jayāyeti bhaven mataṃ vaḥ
sametya sarve sahitāḥ suhṛdbhis; teṣāṃ vināśāya yateyur eva
23duryodhanasyāpi mataṃ yathāvan; na jñāyate kiṃ nu kariṣyatīti
ajñāyamāne ca mate parasya; kiṃ syāt samārabhyatamaṃ mataṃ vaḥ
24tasmād ito gacchatu dharmaśīlaḥ; śuciḥ kulīnaḥ puruṣo 'pramattaḥ
dūtaḥ samarthaḥ praśamāya teṣāṃ; rājyārdhadānāya yudhiṣṭhirasya
25niśamya vākyaṃ tu janārdanasya; dharmārthayuktaṃ madhuraṃ samaṃ ca
samādade vākyam athāgrajo 'sya; saṃpūjya vākyaṃ tad atīva rājan