Book 4 Chapter 67
1virāṭa uvāca
1kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama
pratigrahītuṃ nemāṃ tvaṃ mayā dattām ihecchasi
2arjuna uvāca
2antaḥpure 'ham uṣitaḥ sadā paśyan sutāṃ tava
rahasyaṃ ca prakāśaṃ ca viśvastā pitṛvan mayi
3priyo bahumataś cāhaṃ nartako gītakovidaḥ
ācāryavac ca māṃ nityaṃ manyate duhitā tava
4vayaḥsthayā tayā rājan saha saṃvatsaroṣitaḥ
atiśaṅkā bhavet sthāne tava lokasya cābhibho
5tasmān nimantraye tvāhaṃ duhituḥ pṛthivīpate
śuddho jitendriyo dāntas tasyāḥ śuddhiḥ kṛtā mayā
6snuṣāyā duhitur vāpi putre cātmani vā punaḥ
atra śaṅkāṃ na paśyāmi tena śuddhir bhaviṣyati
7abhiṣaṅgād ahaṃ bhīto mithyācārāt paraṃtapa
snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām
8svasrīyo vāsudevasya sākṣād devaśiśur yathā
dayitaś cakrahastasya bāla evāstrakovidaḥ
9abhimanyur mahābāhuḥ putro mama viśāṃ pate
jāmātā tava yukto vai bhartā ca duhitus tava
10virāṭa uvāca
10upapannaṃ kuruśreṣṭhe kuntīputre dhanaṃjaye
ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ
11yatkṛtyaṃ manyase pārtha kriyatāṃ tadanantaram
sarve kāmāḥ samṛddhā me saṃbandhī yasya me 'rjunaḥ
12vaiśaṃpāyana uvāca
12evaṃ bruvati rājendre kuntīputro yudhiṣṭhiraḥ
anvajānāt sa saṃyogaṃ samaye matsyapārthayoḥ
13tato mitreṣu sarveṣu vāsudeve ca bhārata
preṣayām āsa kaunteyo virāṭaś ca mahīpatiḥ
14tatas trayodaśe varṣe nivṛtte pañca pāṇḍavāḥ
upaplavye virāṭasya samapadyanta sarvaśaḥ
15tasmin vasaṃś ca bībhatsur ānināya janārdanam
ānartebhyo 'pi dāśārhān abhimanyuṃ ca pāṇḍavaḥ
16kāśirājaś ca śaibyaś ca prīyamāṇau yudhiṣṭhire
akṣauhiṇībhyāṃ sahitāv āgatau pṛthivīpate
17akṣauhiṇyā ca tejasvī yajñaseno mahābalaḥ
draupadyāś ca sutā vīrāḥ śikhaṇḍī cāparājitaḥ
18dhṛṣṭadyumnaś ca durdharṣaḥ sarvaśastrabhṛtāṃ varaḥ
samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ
sarve śastrāstrasaṃpannāḥ sarve śūrās tanutyajaḥ
19tān āgatān abhiprekṣya matsyo dharmabhṛtāṃ varaḥ
prīto 'bhavad duhitaraṃ dattvā tām abhimanyave
20tataḥ pratyupayāteṣu pārthiveṣu tatas tataḥ
tatrāgamad vāsudevo vanamālī halāyudhaḥ
kṛtavarmā ca hārdikyo yuyudhānaś ca sātyakiḥ
21anādhṛṣṭis tathākrūraḥ sāmbo niśaṭha eva ca
abhimanyum upādāya saha mātrā paraṃtapāḥ
22indrasenādayaś caiva rathais taiḥ susamāhitaiḥ
āyayuḥ sahitāḥ sarve parisaṃvatsaroṣitāḥ
23daśa nāgasahasrāṇi hayānāṃ ca śatāyutam
rathānām arbudaṃ pūrṇaṃ nikharvaṃ ca padātinām
24vṛṣṇyandhakāś ca bahavo bhojāś ca paramaujasaḥ
anvayur vṛṣṇiśārdūlaṃ vāsudevaṃ mahādyutim
25pāribarhaṃ dadau kṛṣṇaḥ pāṇḍavānāṃ mahātmanām
striyo ratnāni vāsāṃsi pṛthak pṛthag anekaśaḥ
tato vivāho vidhivad vavṛte matsyapārthayoḥ
26tataḥ śaṅkhāś ca bheryaś ca gomukhāḍambarās tathā
pārthaiḥ saṃyujyamānasya nedur matsyasya veśmani
27uccāvacān mṛgāñ jaghnur medhyāṃś ca śataśaḥ paśūn
surāmaireyapānāni prabhūtāny abhyahārayan
28gāyanākhyānaśīlāś ca naṭā vaitālikās tathā
stuvantas tān upātiṣṭhan sūtāś ca saha māgadhaiḥ
29sudeṣṇāṃ ca puraskṛtya matsyānāṃ ca varastriyaḥ
ājagmuś cārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ
30varṇopapannās tā nāryo rūpavatyaḥ svalaṃkṛtāḥ
sarvāś cābhyabhavat kṛṣṇā rūpeṇa yaśasā śriyā
31parivāryottarāṃ tās tu rājaputrīm alaṃkṛtām
sutām iva mahendrasya puraskṛtyopatasthire
32tāṃ pratyagṛhṇāt kaunteyaḥ sutasyārthe dhanaṃjayaḥ
saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā
33tatrātiṣṭhan mahārājo rūpam indrasya dhārayan
snuṣāṃ tāṃ pratijagrāha kuntīputro yudhiṣṭhiraḥ
34pratigṛhya ca tāṃ pārthaḥ puraskṛtya janārdanam
vivāhaṃ kārayām āsa saubhadrasya mahātmanaḥ
35tasmai sapta sahasrāṇi hayānāṃ vātaraṃhasām
dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā
36kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ
brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ
37gosahasrāṇi ratnāni vastrāṇi vividhāni ca
bhūṣaṇāni ca mukhyāni yānāni śayanāni ca
38tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam
nagaraṃ matsyarājasya śuśubhe bharatarṣabha