Book 4 Chapter 66
1virāṭa uvāca
1yady eṣa rājā kauravyaḥ kuntīputro yudhiṣṭhiraḥ
katamo 'syārjuno bhrātā bhīmaś ca katamo balī
2nakulaḥ sahadevo vā draupadī vā yaśasvinī
yadā dyūte jitāḥ pārthā na prājñāyanta te kva cit
3arjuna uvāca
3ya eṣa ballavo brūte sūdas tava narādhipa
eṣa bhīmo mahābāhur bhīmavegaparākramaḥ
4eṣa krodhavaśān hatvā parvate gandhamādane
saugandhikāni divyāni kṛṣṇārthe samupāharat
5gandharva eṣa vai hantā kīcakānāṃ durātmanām
vyāghrān ṛkṣān varāhāṃś ca hatavān strīpure tava
6yaś cāsīd aśvabandhas te nakulo 'yaṃ paraṃtapaḥ
gosaṃkhyaḥ sahadevaś ca mādrīputrau mahārathau
7śṛṅgāraveṣābharaṇau rūpavantau yaśasvinau
nānārathasahasrāṇāṃ samarthau puruṣarṣabhau
8eṣā padmapalāśākṣī sumadhyā cāruhāsinī
sairandhrī draupadī rājan yatkṛte kīcakā hatāḥ
9arjuno 'haṃ mahārāja vyaktaṃ te śrotram āgataḥ
bhīmād avarajaḥ pārtho yamābhyāṃ cāpi pūrvajaḥ
10uṣitāḥ sma mahārāja sukhaṃ tava niveśane
ajñātavāsam uṣitā garbhavāsa iva prajāḥ
11vaiśaṃpāyana uvāca
11yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ
tadārjunasya vairāṭiḥ kathayām āsa vikramam
12ayaṃ sa dviṣatāṃ madhye mṛgāṇām iva kesarī
acarad rathavṛndeṣu nighnaṃs teṣāṃ varān varān
13anena viddho mātaṅgo mahān ekeṣuṇā hataḥ
hiraṇyakakṣyaḥ saṃgrāme dantābhyām agaman mahīm
14anena vijitā gāvo jitāś ca kuravo yudhi
asya śaṅkhapraṇādena karṇau me badhirīkṛtau
15tasya tad vacanaṃ śrutvā matsyarājaḥ pratāpavān
uttaraṃ pratyuvācedam abhipanno yudhiṣṭhire
16prasādanaṃ pāṇḍavasya prāptakālaṃ hi rocaye
uttarāṃ ca prayacchāmi pārthāya yadi te matam
17uttara uvāca
17arcyāḥ pūjyāś ca mānyāś ca prāptakālaṃ ca me matam
pūjyantāṃ pūjanārhāś ca mahābhāgāś ca pāṇḍavāḥ
18virāṭa uvāca
18ahaṃ khalv api saṃgrāme śatrūṇāṃ vaśam āgataḥ
mokṣito bhīmasenena gāvaś ca vijitās tathā
19eteṣāṃ bāhuvīryeṇa yad asmākaṃ jayo mṛdhe
vayaṃ sarve sahāmātyāḥ kuntīputraṃ yudhiṣṭhiram
prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham
20yad asmābhir ajānadbhiḥ kiṃ cid ukto narādhipaḥ
kṣantum arhati tat sarvaṃ dharmātmā hy eṣa pāṇḍavaḥ
21vaiśaṃpāyana uvāca
21tato virāṭaḥ paramābhituṣṭaḥ; sametya rājñā samayaṃ cakāra
rājyaṃ ca sarvaṃ visasarja tasmai; sadaṇḍakośaṃ sapuraṃ mahātmā
22pāṇḍavāṃś ca tataḥ sarvān matsyarājaḥ pratāpavān
dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt
23samupāghrāya mūrdhānaṃ saṃśliṣya ca punaḥ punaḥ
yudhiṣṭhiraṃ ca bhīmaṃ ca mādrīputrau ca pāṇḍavau
24nātṛpyad darśane teṣāṃ virāṭo vāhinīpatiḥ
saṃprīyamāṇo rājānaṃ yudhiṣṭhiram athābravīt
25diṣṭyā bhavantaḥ saṃprāptāḥ sarve kuśalino vanāt
diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ
26idaṃ ca rājyaṃ naḥ pārthā yac cānyad vasu kiṃ cana
pratigṛhṇantu tat sarvaṃ kaunteyā aviśaṅkayā
27uttarāṃ pratigṛhṇātu savyasācī dhanaṃjayaḥ
ayaṃ hy aupayiko bhartā tasyāḥ puruṣasattamaḥ
28evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam
īkṣitaś cārjuno bhrātrā matsyaṃ vacanam abravīt
29pratigṛhṇāmy ahaṃ rājan snuṣāṃ duhitaraṃ tava
yuktaś cāvāṃ hi saṃbandho matsyabhāratasattamau