Book 4 Chapter 65
1vaiśaṃpāyana uvāca
1tatas tṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ
snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ
2yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ
abhipadmā yathā nāgā bhrājamānā mahārathāḥ
3virāṭasya sabhāṃ gatvā bhūmipālāsaneṣv atha
niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ
4teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ
ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ
5śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva
atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam
marudgaṇair upāsīnaṃ tridaśānām iveśvaram
6sa kilākṣātivāpas tvaṃ sabhāstāro mayā kṛtaḥ
atha rājāsane kasmād upaviṣṭo 'sy alaṃkṛtaḥ
7parihāsepsayā vākyaṃ virāṭasya niśamya tat
smayamāno 'rjuno rājann idaṃ vacanam abravīt
8indrasyāpy āsanaṃ rājann ayam āroḍhum arhati
brahmaṇyaḥ śrutavāṃs tyāgī yajñaśīlo dṛḍhavrataḥ
9ayaṃ kurūṇām ṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ
asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā
10saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ
uditasyeva sūryasya tejaso 'nu gabhastayaḥ
11enaṃ daśa sahasrāṇi kuñjarāṇāṃ tarasvinām
anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn
12triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ
sadaśvair upasaṃpannāḥ pṛṣṭhato 'nuyayuḥ sadā
13enam aṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ
astuvan māgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ
14enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā
sarve ca rājan rājāno dhaneśvaram ivāmarāḥ
15eṣa sarvān mahīpālān karam āhārayat tadā
vaiśyān iva mahārāja vivaśān svavaśān api
16aṣṭāśītisahasrāṇi snātakānāṃ mahātmanām
upajīvanti rājānam enaṃ sucaritavratam
17eṣa vṛddhān anāthāṃś ca vyaṅgān paṅgūṃś ca mānavān
putravat pālayām āsa prajā dharmeṇa cābhibho
18eṣa dharme dame caiva krodhe cāpi yatavrataḥ
mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ
19śrīpratāpena caitasya tapyate sa suyodhanaḥ
sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ
20na śakyante hy asya guṇāḥ prasaṃkhyātuṃ nareśvara
eṣa dharmaparo nityam ānṛśaṃsyaś ca pāṇḍavaḥ
21evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ
kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ