Book 4 Chapter 64
1vaiśaṃpāyana uvāca
1tato rājñaḥ suto jyeṣṭhaḥ prāviśat pṛthivīṃjayaḥ
so 'bhivādya pituḥ pādau dharmarājam apaśyata
2sa taṃ rudhirasaṃsiktam anekāgram anāgasam
bhūmāv āsīnam ekānte sairandhryā samupasthitam
3tataḥ papraccha pitaraṃ tvaramāṇa ivottaraḥ
kenāyaṃ tāḍito rājan kena pāpam idaṃ kṛtam
4virāṭa uvāca
4mayāyaṃ tāḍito jihmo na cāpy etāvad arhati
praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṃ praśaṃsati
5uttara uvāca
5akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām
mā tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet
6vaiśaṃpāyana uvāca
6sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ
kṣamayām āsa kaunteyaṃ bhasmacchannam ivānalam
7kṣamayantaṃ tu rājānaṃ pāṇḍavaḥ pratyabhāṣata
ciraṃ kṣāntam idaṃ rājan na manyur vidyate mama
8yadi hy etat pated bhūmau rudhiraṃ mama nastataḥ
sarāṣṭras tvaṃ mahārāja vinaśyethā na saṃśayaḥ
9na dūṣayāmi te rājan yac ca hanyād adūṣakam
balavantaṃ mahārāja kṣipraṃ dāruṇam āpnuyāt
10śoṇite tu vyatikrānte praviveśa bṛhannaḍā
abhivādya virāṭaṃ ca kaṅkaṃ cāpy upatiṣṭhata
11kṣamayitvā tu kauravyaṃ raṇād uttaram āgatam
praśaśaṃsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ
12tvayā dāyādavān asmi kaikeyīnandivardhana
tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati
13padaṃ padasahasreṇa yaś caran nāparādhnuyāt
tena karṇena te tāta katham āsīt samāgamaḥ
14manuṣyaloke sakale yasya tulyo na vidyate
yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ
tena bhīṣmeṇa te tāta katham āsīt samāgamaḥ
15ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ
sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṃ varaḥ
tena droṇena te tāta katham āsīt samāgamaḥ
16ācāryaputro yaḥ śūraḥ sarvaśastrabhṛtām api
aśvatthāmeti vikhyātaḥ kathaṃ tena samāgamaḥ
17raṇe yaṃ prekṣya sīdanti hṛtasvā vaṇijo yathā
kṛpeṇa tena te tāta katham āsīt samāgamaḥ
18parvataṃ yo 'bhividhyeta rājaputro maheṣubhiḥ
duryodhanena te tāta katham āsīt samāgamaḥ
19uttara uvāca
19na mayā nirjitā gāvo na mayā nirjitāḥ pare
kṛtaṃ tu karma tat sarvaṃ devaputreṇa kena cit
20sa hi bhītaṃ dravantaṃ māṃ devaputro nyavārayat
sa cātiṣṭhad rathopasthe vajrahastanibho yuvā
21tena tā nirjitā gāvas tena te kuravo jitāḥ
tasya tat karma vīrasya na mayā tāta tat kṛtam
22sa hi śāradvataṃ droṇaṃ droṇaputraṃ ca vīryavān
sūtaputraṃ ca bhīṣmaṃ ca cakāra vimukhāñ śaraiḥ
23duryodhanaṃ ca samare sanāgam iva yūthapam
prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam
24na hāstinapure trāṇaṃ tava paśyāmi kiṃ cana
vyāyāmena parīpsasva jīvitaṃ kauravātmaja
25na mokṣyase palāyaṃs tvaṃ rājan yuddhe manaḥ kuru
pṛthivīṃ bhokṣyase jitvā hato vā svargam āpsyasi
26sa nivṛtto naravyāghro muñcan vajranibhāñ śarān
sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan
27tatra me romaharṣo 'bhūd ūrustambhaś ca māriṣa
yad abhraghanasaṃkāśam anīkaṃ vyadhamac charaiḥ
28tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā
kurūṃs tān prahasan rājan vāsāṃsy apaharad balī
29ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ
śārdūleneva mattena mṛgās tṛṇacarā vane
30virāṭa uvāca
30kva sa vīro mahābāhur devaputro mahāyaśāḥ
yo me dhanam avājaiṣīt kurubhir grastam āhave
31icchāmi tam ahaṃ draṣṭum arcituṃ ca mahābalam
yena me tvaṃ ca gāvaś ca rakṣitā devasūnunā
32uttara uvāca
32antardhānaṃ gatas tāta devaputraḥ pratāpavān
sa tu śvo vā paraśvo vā manye prādurbhaviṣyati
33vaiśaṃpāyana uvāca
33evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam
vasantaṃ tatra nājñāsīd virāṭaḥ pārtham arjunam
34tataḥ pārtho 'bhyanujñāto virāṭena mahātmanā
pradadau tāni vāsāṃsi virāṭaduhituḥ svayam
35uttarā tu mahārhāṇi vividhāni tanūni ca
pratigṛhyābhavat prītā tāni vāsāṃsi bhāminī
36mantrayitvā tu kaunteya uttareṇa rahas tadā
itikartavyatāṃ sarvāṃ rājany atha yudhiṣṭhire
37tatas tathā tad vyadadhād yathāvat puruṣarṣabha
saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ