Book 4 Chapter 61
1vaiśaṃpāyana uvāca
1āhūyamānas tu sa tena saṃkhye; mahāmanā dhṛtarāṣṭrasya putraḥ
nivartitas tasya girāṅkuśena; gajo yathā matta ivāṅkuśena
2so 'mṛṣyamāṇo vacasābhimṛṣṭo; mahārathenātirathas tarasvī
paryāvavartātha rathena vīro; bhogī yathā pādatalābhimṛṣṭaḥ
3taṃ prekṣya karṇaḥ parivartamānaṃ; nivartya saṃstabhya ca viddhagātraḥ
duryodhanaṃ dakṣiṇato 'bhyagacchat; pārthaṃ nṛvīro yudhi hemamālī
4bhīṣmas tataḥ śāṃtanavo nivṛtya; hiraṇyakakṣyāṃs tvarayaṃs turaṃgān
duryodhanaṃ paścimato 'bhyarakṣat; pārthān mahābāhur adhijyadhanvā
5droṇaḥ kṛpaś caiva viviṃśatiś ca; duḥśāsanaś caiva nivṛtya śīghram
sarve purastād vitateṣucāpā; duryodhanārthaṃ tvaritābhyupeyuḥ
6sa tāny anīkāni nivartamānāny; ālokya pūrṇaughanibhāni pārthaḥ
haṃso yathā megham ivāpatantaṃ; dhanaṃjayaḥ pratyapatat tarasvī
7te sarvataḥ saṃparivārya pārtham; astrāṇi divyāni samādadānāḥ
vavarṣur abhyetya śaraiḥ samantān; meghā yathā bhūdharam ambuvegaiḥ
8tato 'stram astreṇa nivārya teṣāṃ; gāṇḍīvadhanvā kurupuṃgavānām
saṃmohanaṃ śatrusaho 'nyad astraṃ; prāduścakāraindrir apāraṇīyam
9tato diśaś cānudiśo vivṛtya; śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ
gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ; mahābalaḥ pravyathayāṃ cakāra
10tataḥ punar bhīmaravaṃ pragṛhya; dorbhyāṃ mahāśaṅkham udāraghoṣam
vyanādayat sa pradiśo diśaḥ khaṃ; bhuvaṃ ca pārtho dviṣatāṃ nihantā
11te śaṅkhanādena kurupravīrāḥ; saṃmohitāḥ pārthasamīritena
utsṛjya cāpāni durāsadāni; sarve tadā śāntiparā babhūvuḥ
12tathā visaṃjñeṣu pareṣu pārthaḥ; smṛtvā tu vākyāni tathottarāyāḥ
niryāhi madhyād iti matsyaputram; uvāca yāvat kuravo visaṃjñāḥ
13ācārya śāradvatayoḥ suśukle; karṇasya pītaṃ ruciraṃ ca vastram
drauṇeś ca rājñaś ca tathaiva nīle; vastre samādatsva narapravīra
14bhīṣmasya saṃjñāṃ tu tathaiva manye; jānāti me 'strapratighātam eṣaḥ
etasya vāhān kuru savyatas tvam; evaṃ hi yātavyam amūḍhasaṃjñaiḥ
15raśmīn samutsṛjya tato mahātmā; rathād avaplutya virāṭaputraḥ
vastrāṇy upādāya mahārathānāṃ; tūrṇaṃ punaḥ svaṃ ratham āruroha
16tato 'nvaśāsac caturaḥ sadaśvān; putro virāṭasya hiraṇyakakṣyān
te tad vyatīyur dhvajinām anīkaṃ; śvetā vahanto 'rjunam ājimadhyāt
17tathā tu yāntaṃ puruṣapravīraṃ; bhīṣmaḥ śarair abhyahanat tarasvī
sa cāpi bhīṣmasya hayān nihatya; vivyādha pārśve daśabhiḥ pṛṣatkaiḥ
18tato 'rjuno bhīṣmam apāsya yuddhe; viddhvāsya yantāram ariṣṭadhanvā
tasthau vimukto rathavṛndamadhyād; rāhuṃ vidāryeva sahasraraśmiḥ
19labdhvā tu saṃjñāṃ ca kurupravīraḥ; pārthaṃ samīkṣyātha mahendrakalpam
raṇād vimuktaṃ sthitam ekam ājau; sa dhārtarāṣṭras tvarito babhāṣe
20ayaṃ kathaṃ svid bhavatāṃ vimuktas; taṃ vai prabadhnīta yathā na mucyet
tam abravīc chāṃtanavaḥ prahasya; kva te gatā buddhir abhūt kva vīryam
21 śāntiṃ parāśvasya yathā sthito 'bhūr; utsṛjya bāṇāṃś ca dhanuś ca citram
na tv eva bībhatsur alaṃ nṛśaṃsaṃ; kartuṃ na pāpe 'sya mano niviṣṭam
22trailokyahetor na jahet svadharmaṃ; tasmān na sarve nihatā raṇe 'smin
kṣipraṃ kurūn yāhi kurupravīra; vijitya gāś ca pratiyātu pārthaḥ
23duryodhanas tasya tu tan niśamya; pitāmahasyātmahitaṃ vaco 'tha
atītakāmo yudhi so 'tyamarṣī; rājā viniḥśvasya babhūva tūṣṇīm
24tad bhīṣmavākyaṃ hitam īkṣya sarve; dhanaṃjayāgniṃ ca vivardhamānam
nivartanāyaiva mano nidadhyur; duryodhanaṃ te parirakṣamāṇāḥ
25tān prasthitān prītamanāḥ sa pārtho; dhanaṃjayaḥ prekṣya kurupravīrān
ābhāṣamāṇo 'nuyayau muhūrtaṃ; saṃpūjayaṃs tatra gurūn mahātmā
26pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ; droṇaṃ guruṃ ca pratipūjya mūrdhnā
drauṇiṃ kṛpaṃ caiva gurūṃś ca sarvāñ; śarair vicitrair abhivādya caiva
27duryodhanasyottamaratnacitraṃ; ciccheda pārtho mukuṭaṃ śareṇa
āmantrya vīrāṃś ca tathaiva mānyān; gāṇḍīvaghoṣeṇa vinādya lokān
28sa devadattaṃ sahasā vinādya; vidārya vīro dviṣatāṃ manāṃsi
dhvajena sarvān abhibhūya śatrūn; sa hemajālena virājamānaḥ
29 dṛṣṭvā prayātāṃs tu kurūn kirīṭī; hṛṣṭo 'bravīt tatra sa matsyaputram
āvartayāśvān paśavo jitās te; yātāḥ pare yāhi puraṃ prahṛṣṭaḥ