Book 4 Chapter 58
1vaiśaṃpāyana uvāca
1atha duryodhanaḥ karṇo duḥśāsanaviviṃśatī
droṇaś ca saha putreṇa kṛpaś cātiratho raṇe
2punar īyuḥ susaṃrabdhā dhanaṃjayajighāṃsayā
visphārayantaś cāpāni balavanti dṛḍhāni ca
3tān prakīrṇapatākena rathenādityavarcasā
pratyudyayau mahārāja samastān vānaradhvajaḥ
4tataḥ kṛpaś ca karṇaś ca droṇaś ca rathināṃ varaḥ
taṃ mahāstrair mahāvīryaṃ parivārya dhanaṃjayam
5śaraughān samyag asyanto jīmūtā iva vārṣikāḥ
vavarṣuḥ śaravarṣāṇi prapatantaṃ kirīṭinam
6iṣubhir bahubhis tūrṇaṃ samare lomavāhibhiḥ
adūrāt paryavasthāya pūrayām āsur ādṛtāḥ
7tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ
na tasya dvyaṅgulam api vivṛtaṃ samadṛśyata
8tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ
astram ādityasaṃkāśaṃ gāṇḍīve samayojayat
9sa raśmibhir ivādityaḥ pratapan samare balī
kirīṭamālī kaunteyaḥ sarvān prācchādayat kurūn
10yathā balāhake vidyut pāvako vā śiloccaye
tathā gāṇḍīvam abhavad indrāyudham ivātatam
11yathā varṣati parjanye vidyud vibhrājate divi
tathā daśa diśaḥ sarvāḥ patad gāṇḍīvam āvṛṇot
12trastāś ca rathinaḥ sarve babhūvus tatra sarvaśaḥ
sarve śāntiparā bhūtvā svacittāni na lebhire
saṃgrāmavimukhāḥ sarve yodhās te hatacetasaḥ
13evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha
prādravanta diśaḥ sarvā nirāśāni svajīvite