Book 4 Chapter 57
1vaiśaṃpāyana uvāca
1atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ
arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata
2sa sāyakamayair jālaiḥ sarvatas tān mahārathān
prācchādayad ameyātmā nīhāra iva parvatān
3nadadbhiś ca mahānāgair heṣamāṇaiś ca vājibhiḥ
bherīśaṅkhaninādaiś ca sa śabdas tumulo 'bhavat
4narāśvakāyān nirbhidya lohāni kavacāni ca
pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ
5tvaramāṇaḥ śarān asyan pāṇḍavaḥ sa babhau raṇe
madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ
6upaplavanta vitrastā rathebhyo rathinas tadā
sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ
7śaraiḥ saṃtāḍyamānānāṃ kavacānāṃ mahātmanām
tāmrarājatalohānāṃ prādurāsīn mahāsvanaḥ
8channam āyodhanaṃ sarvaṃ śarīrair gatacetasām
gajāśvasādibhis tatra śitabāṇāttajīvitaiḥ
9rathopasthābhipatitair āstṛtā mānavair mahī
pranṛtyad iva saṃgrāme cāpahasto dhanaṃjayaḥ
10śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ
trastāni sarvabhūtāni vyagacchanta mahāhavāt
11kuṇḍaloṣṇīṣadhārīṇi jātarūpasrajāni ca
patitāni sma dṛśyante śirāṃsi raṇamūrdhani
12viśikhonmathitair gātrair bāhubhiś ca sakārmukaiḥ
sahastābharaṇaiś cānyaiḥ pracchannā bhāti medinī
13śirasāṃ pātyamānānām antarā niśitaiḥ śaraiḥ
aśmavṛṣṭir ivākāśād abhavad bharatarṣabha
14darśayitvā tathātmānaṃ raudraṃ rudraparākramaḥ
avaruddhaś caran pārtho daśavarṣāṇi trīṇi ca
krodhāgnim utsṛjad ghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ
15tasya tad dahataḥ sainyaṃ dṛṣṭvā caiva parākramam
sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ
16vitrāsayitvā tat sainyaṃ drāvayitvā mahārathān
arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata
17prāvartayan nadīṃ ghorāṃ śoṇitaughataraṅgiṇīm
asthiśaivalasaṃbādhāṃ yugānte kālanirmitām
18śaracāpaplavāṃ ghorāṃ māṃsaśoṇitakardamām
mahārathamahādvīpāṃ śaṅkhadundubhinisvanām
cakāra mahatīṃ pārtho nadīm uttaraśoṇitām
19ādadānasya hi śarān saṃdhāya ca vimuñcataḥ
vikarṣataś ca gāṇḍīvaṃ na kiṃ cid dṛśyate 'ntaram