Book 4 Chapter 55
1arjuna uvāca
1karṇa yat te sabhāmadhye bahu vācā vikatthitam
na me yudhi samo 'stīti tad idaṃ pratyupasthitam
2avocaḥ paruṣā vāco dharmam utsṛjya kevalam
idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam
3yat tvayā kathitaṃ pūrvaṃ mām anāsādya kiṃ cana
tad adya kuru rādheya kurumadhye mayā saha
4yat sabhāyāṃ sma pāñcālīṃ kliśyamānāṃ durātmabhiḥ
dṛṣṭavān asi tasyādya phalam āpnuhi kevalam
5dharmapāśanibaddhena yan mayā marṣitaṃ purā
tasya rādheya kopasya vijayaṃ paśya me mṛdhe
6ehi karṇa mayā sārdhaṃ pratipadyasva saṃgaram
prekṣakāḥ kuravaḥ sarve bhavantu sahasainikāḥ
7karṇa uvāca
7bravīṣi vācā yat pārtha karmaṇā tat samācara
atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi
8yat tvayā marṣitaṃ pūrvaṃ tad aśaktena marṣitam
iti gṛhṇāmi tat pārtha tava dṛṣṭvāparākramam
9dharmapāśanibaddhena yadi te marṣitaṃ purā
tathaiva baddham ātmānam abaddham iva manyase
10yadi tāvad vane vāso yathoktaś caritas tvayā
tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi
11yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt
tathāpi na vyathā kā cin mama syād vikramiṣyataḥ
12ayaṃ kaunteya kāmas te nacirāt samupasthitaḥ
yotsyase tvaṃ mayā sārdham adya drakṣyasi me balam
13arjuna uvāca
13idānīm eva tāvat tvam apayāto raṇān mama
tena jīvasi rādheya nihatas tv anujas tava
14bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraś ca kaḥ
tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ
15vaiśaṃpāyana uvāca
15iti karṇaṃ bruvann eva bībhatsur aparājitaḥ
abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ
16pratijagrāha tān karṇaḥ śarān agniśikhopamān
śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ
17utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ
avidhyad aśvān bāhvoś ca hastāvāpaṃ pṛthak pṛthak
18so 'mṛṣyamāṇaḥ karṇasya niṣaṅgasyāvalambanam
ciccheda niśitāgreṇa śareṇa nataparvaṇā
19upāsaṅgād upādāya karṇo bāṇān athāparān
vivyādha pāṇḍavaṃ haste tasya muṣṭir aśīryata
20tataḥ pārtho mahābāhuḥ karṇasya dhanur acchinat
sa śaktiṃ prāhiṇot tasmai tāṃ pārtho vyadhamac charaiḥ
21tato 'bhipetur bahavo rādheyasya padānugāḥ
tāṃś ca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam
22tato 'syāśvāñ śarais tīkṣṇair bībhatsur bhārasādhanaiḥ
ākarṇamuktair abhyaghnaṃs te hatāḥ prāpatan bhuvi
23athāpareṇa bāṇena jvalitena mahābhujaḥ
vivyādha karṇaṃ kaunteyas tīkṣṇenorasi vīryavān
24tasya bhittvā tanutrāṇaṃ kāyam abhyapatac charaḥ
tataḥ sa tamasāviṣṭo na sma kiṃ cit prajajñivān
25sa gāḍhavedano hitvā raṇaṃ prāyād udaṅmukhaḥ
tato 'rjuna upākrośad uttaraś ca mahārathaḥ