Book 4 Chapter 52
1vaiśaṃpāyana uvāca
1etasminn antare tatra mahāvīryaparākramaḥ
ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṃ varaḥ
arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ
2tau rathau sūryasaṃkāśau yotsyamānau mahābalau
śāradāv iva jīmūtau vyarocetāṃ vyavasthitau
3pārtho 'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham
vikṛṣya cikṣepa bahūn nārācān marmabhedinaḥ
4tān aprāptāñ śitair bāṇair nārācān raktabhojanān
kṛpaś ciccheda pārthasya śataśo 'tha sahasraśaḥ
5tataḥ pārthaś ca saṃkruddhaś citrān mārgān pradarśayan
diśaḥ saṃchādayan bāṇaiḥ pradiśaś ca mahārathaḥ
6ekacchāyam ivākāśaṃ prakurvan sarvataḥ prabhuḥ
pracchādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam
7sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ
tūrṇaṃ śarasahasreṇa pārtham apratimaujasam
arpayitvā mahātmānaṃ nanāda samare kṛpaḥ
8tataḥ kanakapuṅkhāgrair vīraḥ saṃnataparvabhiḥ
tvaran gāṇḍīvanirmuktair arjunas tasya vājinaḥ
caturbhiś caturas tīkṣṇair avidhyat parameṣubhiḥ
9te hayā niśitair viddhā jvaladbhir iva pannagaiḥ
utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat
10cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ
nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam
11sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam
vivyādha daśabhir bāṇais tvaritaḥ kaṅkapatribhiḥ
12tataḥ pārtho dhanus tasya bhallena niśitena ca
cicchedaikena bhūyaś ca hastāc cāpam athāharat
13athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ
vyadhaman na ca pārtho 'sya śarīram avapīḍayat
14tasya nirmucyamānasya kavacāt kāya ābabhau
samaye mucyamānasya sarpasyeva tanur yathā
15chinne dhanuṣi pārthena so 'nyad ādāya kārmukam
cakāra gautamaḥ sajyaṃ tad adbhutam ivābhavat
16sa tad apy asya kaunteyaś ciccheda nataparvaṇā
evam anyāni cāpāni bahūni kṛtahastavat
śāradvatasya ciccheda pāṇḍavaḥ paravīrahā
17sa chinnadhanur ādāya atha śaktiṃ pratāpavān
prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva
18tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām
viyadgatāṃ maholkābhāṃ ciccheda daśabhiḥ śaraiḥ
sāpatad daśadhā chinnā bhūmau pārthena dhīmatā
19yugamadhye tu bhallais tu tataḥ sa sadhanuḥ kṛpaḥ
tam āśu niśitaiḥ pārthaṃ bibheda daśabhiḥ śaraiḥ
20tataḥ pārtho mahātejā viśikhān agnitejasaḥ
cikṣepa samare kruddhas trayodaśa śilāśitān
21athāsya yugam ekena caturbhiś caturo hayān
ṣaṣṭhena ca śiraḥ kāyāc chareṇa rathasāratheḥ
22tribhis triveṇuṃ samare dvābhyām akṣau mahābalaḥ
dvādaśena tu bhallena cakartāsya dhvajaṃ tathā
23tato vajranikāśena phalgunaḥ prahasann iva
trayodaśenendrasamaḥ kṛpaṃ vakṣasy atāḍayat
24sa chinnadhanvā viratho hatāśvo hatasārathiḥ
gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām
25sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā
arjunena śarair nunnā pratimārgam athāgamat
26tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam
sarvataḥ samare pārthaṃ śaravarṣair avākiran
27tato virāṭasya sutaḥ savyam āvṛtya vājinaḥ
yamakaṃ maṇḍalaṃ kṛtvā tān yodhān pratyavārayat
28tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ
apājahrur mahāvegāḥ kuntīputrād dhanaṃjayāt