Book 4 Chapter 51
1vaiśaṃpāyana uvāca
1tāny anīkāny adṛśyanta kurūṇām ugradhanvinām
saṃsarpanto yathā meghā gharmānte mandamārutāḥ
2abhyāśe vājinas tasthuḥ samārūḍhāḥ prahāribhiḥ
bhīmarūpāś ca mātaṅgās tomarāṅkuśacoditāḥ
3tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam
sahopāyāt tadā rājan viśvāśvimarutāṃ gaṇaiḥ
4tad devayakṣagandharvamahoragasamākulam
śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam
5astrāṇāṃ ca balaṃ teṣāṃ mānuṣeṣu prayujyatām
tac ca ghoraṃ mahad yuddhaṃ bhīṣmārjunasamāgame
6śataṃ śatasahasrāṇāṃ yatra sthūṇā hiraṇmayāḥ
maṇiratnamayāś cānyāḥ prāsādam upadhārayan
7tatra kāmagamaṃ divyaṃ sarvaratnavibhūṣitam
vimānaṃ devarājasya śuśubhe khecaraṃ tadā
8tatra devās trayastriṃśat tiṣṭhanti sahavāsavāḥ
gandharvā rākṣasāḥ sarpāḥ pitaraś ca maharṣibhiḥ
9tathā rājā vasumanā balākṣaḥ supratardanaḥ
aṣṭakaś ca śibiś caiva yayātir nahuṣo gayaḥ
10manuḥ kṣupo raghur bhānuḥ kṛśāśvaḥ sagaraḥ śalaḥ
vimāne devarājasya samadṛśyanta suprabhāḥ
11agner īśasya somasya varuṇasya prajāpateḥ
tathā dhātur vidhātuś ca kuberasya yamasya ca
12alambusograsenasya gandharvasya ca tumburoḥ
yathābhāgaṃ yathoddeśaṃ vimānāni cakāśire
13sarvadevanikāyāś ca siddhāś ca paramarṣayaḥ
arjunasya kurūṇāṃ ca draṣṭuṃ yuddham upāgatāḥ
14divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ
prasasāra vasantāgre vanānām iva puṣpitām
15raktāraktāni devānāṃ samadṛśyanta tiṣṭhatām
ātapatrāṇi vāsāṃsi srajaś ca vyajanāni ca
16upaśāmyad rajo bhaumaṃ sarvaṃ vyāptaṃ marīcibhiḥ
divyān gandhān upādāya vāyur yodhān asevata
17prabhāsitam ivākāśaṃ citrarūpam alaṃkṛtam
saṃpatadbhiḥ sthitaiś caiva nānāratnāvabhāsitaiḥ
vimānair vividhaiś citrair upānītaiḥ surottamaiḥ