Book 4 Chapter 50
1vaiśaṃpāyana uvāca
1apayāte tu rādheye duryodhanapurogamāḥ
anīkena yathāsvena śarair ārcchanta pāṇḍavam
2bahudhā tasya sainyasya vyūḍhasyāpatataḥ śaraiḥ
abhiyānīyam ājñāya vairāṭir idam abravīt
3āsthāya ruciraṃ jiṣṇo rathaṃ sārathinā mayā
katamad yāsyase 'nīkam ukto yāsyāmy ahaṃ tvayā
4arjuna uvāca
4lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi
nīlāṃ patākām āśritya rathe tiṣṭhantam uttara
5kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām
etasya darśayiṣyāmi śīghrāstraṃ dṛḍhadhanvinaḥ
6kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ
ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṃ varaḥ
7suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam
atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ
8yadi me prathamaṃ droṇaḥ śarīre prahariṣyati
tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati
9asyāvidūre tu dhanur dhvajāgre yasya dṛśyate
ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ
10sadā mamaiṣa mānyaś ca sarvaśastrabhṛtām api
etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ
11ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ
senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati
12yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ
dhṛtarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ
13etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ
prāpayasvaiṣa tejobhipramāthī yuddhadurmadaḥ
14eṣa droṇasya śiṣyāṇāṃ śīghrāstraḥ prathamo mataḥ
etasya darśayiṣyāmi śīghrāstraṃ vipulaṃ śaraiḥ
15nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati
eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te
16etasya ratham āsthāya rādheyasya durātmanaḥ
yatto bhavethāḥ saṃgrāme spardhaty eṣa mayā sadā
17yas tu nīlānusāreṇa pañcatāreṇa ketunā
hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān
18yasya tārārkacitro 'sau rathe dhvajavaraḥ sthitaḥ
yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati
19mahato rathavaṃśasya nānādhvajapatākinaḥ
balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ
20haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate
jātarūpaśirastrāṇas trāsayann iva me manaḥ
21eṣa śāṃtanavo bhīṣmaḥ sarveṣāṃ naḥ pitāmahaḥ
rājaśriyāvabaddhas tu duryodhanavaśānugaḥ
22paścād eṣa prayātavyo na me vighnakaro bhavet
etena yudhyamānasya yattaḥ saṃyaccha me hayān
23tato 'bhyavahad avyagro vairāṭiḥ savyasācinam
yatrātiṣṭhat kṛpo rājan yotsyamāno dhanaṃjayam