Book 4 Chapter 48
1vaiśaṃpāyana uvāca
1tathā vyūḍheṣv anīkeṣu kauraveyair mahārathaiḥ
upāyād arjunas tūrṇaṃ rathaghoṣeṇa nādayan
2dadṛśus te dhvajāgraṃ vai śuśruvuś ca rathasvanam
dodhūyamānasya bhṛśaṃ gāṇḍīvasya ca nisvanam
3tatas tat sarvam ālokya droṇo vacanam abravīt
mahāratham anuprāptaṃ dṛṣṭvā gāṇḍīvadhanvinam
4etad dhvajāgraṃ pārthasya dūrataḥ saṃprakāśate
eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ
5eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut
utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam
6imau hi bāṇau sahitau pādayor me vyavasthitau
aparau cāpy atikrāntau karṇau saṃspṛśya me śarau
7niruṣya hi vane vāsaṃ kṛtvā karmātimānuṣam
abhivādayate pārthaḥ śrotre ca paripṛcchati
8arjuna uvāca
8iṣupāte ca senāyā hayān saṃyaccha sārathe
yāvat samīkṣe sainye 'smin kvāsau kurukulādhamaḥ
9sarvān anyān anādṛtya dṛṣṭvā tam atimāninam
tasya mūrdhni patiṣyāmi tata ete parājitāḥ
10eṣa vyavasthito droṇo drauṇiś ca tadanantaram
bhīṣmaḥ kṛpaś ca karṇaś ca maheṣvāsā vyavasthitāḥ
11rājānaṃ nātra paśyāmi gāḥ samādāya gacchati
dakṣiṇaṃ mārgam āsthāya śaṅke jīvaparāyaṇaḥ
12utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ
tatraiva yotsye vairāṭe nāsti yuddhaṃ nirāmiṣam
taṃ jitvā vinivartiṣye gāḥ samādāya vai punaḥ
13vaiśaṃpāyana uvāca
13evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ
niyamya ca tato raśmīn yatra te kurupuṃgavāḥ
acodayat tato vāhān yato duryodhanas tataḥ
14utsṛjya rathavaṃśaṃ tu prayāte śvetavāhane
abhiprāyaṃ viditvāsya droṇo vacanam abravīt
15naiṣo 'ntareṇa rājānaṃ bībhatsuḥ sthātum icchati
tasya pārṣṇiṃ grahīṣyāmo javenābhiprayāsyataḥ
16na hy enam abhisaṃkruddham eko yudhyeta saṃyuge
anyo devāt sahasrākṣāt kṛṣṇād vā devakīsutāt
17kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā
duryodhanaḥ pārthajale purā naur iva majjati
18tathaiva gatvā bībhatsur nāma viśrāvya cātmanaḥ
śalabhair iva tāṃ senāṃ śaraiḥ śīghram avākirat
19kīryamāṇāḥ śaraughais tu yodhās te pārthacoditaiḥ
nāpaśyan nāvṛtāṃ bhūmim antarikṣaṃ ca patribhiḥ
20teṣāṃ nātmanino yuddhe nāpayāne 'bhavan matiḥ
śīghratvam eva pārthasya pūjayanti sma cetasā
21tataḥ śaṅkhaṃ pradadhmau sa dviṣatāṃ lomaharṣaṇam
visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtāny acodayat
22tasya śaṅkhasya śabdena rathanemisvanena ca
amānuṣāṇāṃ teṣāṃ ca bhūtānāṃ dhvajavāsinām
23ūrdhvaṃ pucchān vidhunvānā rebhamāṇāḥ samantataḥ
gāvaḥ pratinyavartanta diśam āsthāya dakṣiṇām