Book 4 Chapter 47
1bhīṣma uvāca
1kalāṃśās tāta yujyante muhūrtāś ca dināni ca
ardhamāsāś ca māsāś ca nakṣatrāṇi grahās tathā
2ṛtavaś cāpi yujyante tathā saṃvatsarā api
evaṃ kālavibhāgena kālacakraṃ pravartate
3teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt
pañcame pañcame varṣe dvau māsāv upajāyataḥ
4teṣām abhyadhikā māsāḥ pañca dvādaśa ca kṣapāḥ
trayodaśānāṃ varṣāṇām iti me vartate matiḥ
5sarvaṃ yathāvac caritaṃ yad yad ebhiḥ pariśrutam
evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ
6sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ
yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ
7alubdhāś caiva kaunteyāḥ kṛtavantaś ca duṣkaram
na cāpi kevalaṃ rājyam iccheyus te 'nupāyataḥ
8tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ
dharmapāśanibaddhās tu na celuḥ kṣatriyavratāt
9yac cānṛta iti khyāyed yac ca gacchet parābhavam
vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃ cana
10prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ
api vajrabhṛtā guptaṃ tathāvīryā hi pāṇḍavāḥ
11pratiyudhyāma samare sarvaśastrabhṛtāṃ varam
tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam
tat saṃvidhīyatāṃ kṣipraṃ mā no hy artho 'tigāt parān
12na hi paśyāmi saṃgrāme kadā cid api kaurava
ekāntasiddhiṃ rājendra saṃprāptaś ca dhanaṃjayaḥ
13saṃpravṛtte tu saṃgrāme bhāvābhāvau jayājayau
avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam
14tasmād yuddhāvacarikaṃ karma vā dharmasaṃhitam
kriyatām āśu rājendra saṃprāpto hi dhanaṃjayaḥ
15duryodhana uvāca
15nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha
yuddhāvacārikaṃ yat tu tac chīghraṃ saṃvidhīyatām
16bhīṣma uvāca
16atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate
kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati
tato 'paraś caturbhāgo gāḥ samādāya gacchatu
17vayaṃ tv ardhena sainyena pratiyotsyāma pāṇḍavam
matsyaṃ vā punar āyātam atha vāpi śatakratum
18ācāryo madhyatas tiṣṭhatv aśvatthāmā tu savyataḥ
kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam
19agrataḥ sūtaputras tu karṇas tiṣṭhatu daṃśitaḥ
ahaṃ sarvasya sainyasya paścāt sthāsyāmi pālayan