Book 4 Chapter 46
1bhīṣma uvāca
1sādhu paśyati vai droṇaḥ kṛpaḥ sādhv anupaśyati
karṇas tu kṣatradharmeṇa yathāvad yoddhum icchati
2ācāryo nābhiṣaktavyaḥ puruṣeṇa vijānatā
deśakālau tu saṃprekṣya yoddhavyam iti me matiḥ
3yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ
katham abhyudaye teṣāṃ na pramuhyeta paṇḍitaḥ
4svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ
tasmād rājan bravīmy eṣa vākyaṃ te yadi rocate
5karṇo yad abhyavocan nas tejaḥsaṃjananāya tat
ācāryaputraḥ kṣamatāṃ mahat kāryam upasthitam
6nāyaṃ kālo virodhasya kaunteye samupasthite
kṣantavyaṃ bhavatā sarvam ācāryeṇa kṛpeṇa ca
7bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā
yathā candramaso lakṣma sarvathā nāpakṛṣyate
evaṃ bhavatsu brāhmaṇyaṃ brahmāstraṃ ca pratiṣṭhitam
8catvāra ekato vedāḥ kṣātram ekatra dṛśyate
naitat samastam ubhayaṃ kasmiṃś cid anuśuśrumaḥ
9anyatra bhāratācāryāt saputrād iti me matiḥ
brahmāstraṃ caiva vedāś ca naitad anyatra dṛśyate
10ācāryaputraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane
sarve saṃhatya yudhyāmaḥ pākaśāsanim āgatam
11balasya vyasanānīha yāny uktāni manīṣibhiḥ
mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ
12aśvatthāmovāca
12ācārya eva kṣamatāṃ śāntir atra vidhīyatām
abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam
13vaiśaṃpāyana uvāca
13tato duryodhano droṇaṃ kṣamayām āsa bhārata
saha karṇena bhīṣmeṇa kṛpeṇa ca mahātmanā
14droṇa uvāca
14yad eva prathamaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
tenaivāhaṃ prasanno vai param atra vidhīyatām
15yathā duryodhane 'yatte nāgaḥ spṛśati sainikān
sāhasād yadi vā mohāt tathā nītir vidhīyatām
16vanavāse hy anirvṛtte darśayen na dhanaṃjayaḥ
dhanaṃ vālabhamāno 'tra nādya naḥ kṣantum arhati
17yathā nāyaṃ samāyujyād dhārtarāṣṭrān kathaṃ cana
yathā ca na parājayyāt tathā nītir vidhīyatām
18uktaṃ duryodhanenāpi purastād vākyam īdṛśam
tad anusmṛtya gāṅgeya yathāvad vaktum arhasi