Book 4 Chapter 44
1kṛpa uvāca
1sadaiva tava rādheya yuddhe krūratarā matiḥ
nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase
2nayā hi bahavaḥ santi śāstrāṇy āśritya cintitāḥ
teṣāṃ yuddhaṃ tu pāpiṣṭhaṃ vedayanti purāvidaḥ
3deśakālena saṃyuktaṃ yuddhaṃ vijayadaṃ bhavet
hīnakālaṃ tad eveha phalavan na bhavaty uta
deśe kāle ca vikrāntaṃ kalyāṇāya vidhīyate
4ānukūlyena kāryāṇām antaraṃ saṃvidhīyatām
bhāraṃ hi rathakārasya na vyavasyanti paṇḍitāḥ
5paricintya tu pārthena saṃnipāto na naḥ kṣamaḥ
ekaḥ kurūn abhyarakṣad ekaś cāgnim atarpayat
6ekaś ca pañca varṣāṇi brahmacaryam adhārayat
ekaḥ subhadrām āropya dvairathe kṛṣṇam āhvayat
asminn eva vane kṛṣṇo hṛtāṃ kṛṣṇām avājayat
7ekaś ca pañca varṣāṇi śakrād astrāṇy aśikṣata
ekaḥ sāṃyaminīṃ jitvā kurūṇām akarod yaśaḥ
8eko gandharvarājānaṃ citrasenam ariṃdamaḥ
vijigye tarasā saṃkhye senāṃ cāsya sudurjayām
9tathā nivātakavacāḥ kālakhañjāś ca dānavāḥ
daivatair apy avadhyās te ekena yudhi pātitāḥ
10ekena hi tvayā karṇa kiṃ nāmeha kṛtaṃ purā
ekaikena yathā teṣāṃ bhūmipālā vaśīkṛtāḥ
11indro 'pi hi na pārthena saṃyuge yoddhum arhati
yas tenāśaṃsate yoddhuṃ kartavyaṃ tasya bheṣajam
12āśīviṣasya kruddhasya pāṇim udyamya dakṣiṇam
avimṛśya pradeśinyā daṃṣṭrām ādātum icchasi
13atha vā kuñjaraṃ mattam eka eva caran vane
anaṅkuśaṃ samāruhya nagaraṃ gantum icchasi
14samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam
ghṛtāktaś cīravāsās tvaṃ madhyenottartum icchasi
15ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām
samudraṃ pratared dorbhyāṃ tatra kiṃ nāma pauruṣam
16akṛtāstraḥ kṛtāstraṃ vai balavantaṃ sudurbalaḥ
tādṛśaṃ karṇa yaḥ pārthaṃ yoddhum icchet sa durmatiḥ
17asmābhir eṣa nikṛto varṣāṇīha trayodaśa
siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati
18ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam
ajñānād abhyavaskandya prāptāḥ smo bhayam uttamam
19saha yudhyāmahe pārtham āgataṃ yuddhadurmadam
sainyās tiṣṭhantu saṃnaddhā vyūḍhānīkāḥ prahāriṇaḥ
20droṇo duryodhano bhīṣmo bhavān drauṇis tathā vayam
sarve yudhyāmahe pārthaṃ karṇa mā sāhasaṃ kṛthāḥ
21vayaṃ vyavasitaṃ pārthaṃ vajrapāṇim ivodyatam
ṣaḍrathāḥ pratiyudhyema tiṣṭhema yadi saṃhatāḥ
22vyūḍhānīkāni sainyāni yattāḥ paramadhanvinaḥ
yudhyāmahe 'rjunaṃ saṃkhye dānavā vāsavaṃ yathā