Book 4 Chapter 43
1karṇa uvāca
1sarvān āyuṣmato bhītān saṃtrastān iva lakṣaye
ayuddhamanasaś caiva sarvāṃś caivānavasthitān
2yady eṣa rājā matsyānāṃ yadi bībhatsur āgataḥ
aham āvārayiṣyāmi veleva makarālayam
3mama cāpapramuktānāṃ śarāṇāṃ nataparvaṇām
nāvṛttir gacchatām asti sarpāṇām iva sarpatām
4rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā
chādayantu śarāḥ pārthaṃ śalabhā iva pādapam
5śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham
śrūyatāṃ talayoḥ śabdo bheryor āhatayor iva
6samāhito hi bībhatsur varṣāṇy aṣṭau ca pañca ca
jātasnehaś ca yuddhasya mayi saṃprahariṣyati
7pātrībhūtaś ca kaunteyo brāhmaṇo guṇavān iva
śaraughān pratigṛhṇātu mayā muktān sahasraśaḥ
8eṣa caiva maheṣvāsas triṣu lokeṣu viśrutaḥ
ahaṃ cāpi kuruśreṣṭhā arjunān nāvaraḥ kva cit
9itaś cetaś ca nirmuktaiḥ kāñcanair gārdhravājitaiḥ
dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam
10adyāham ṛṇam akṣayyaṃ purā vācā pratiśrutam
dhārtarāṣṭrasya dāsyāmi nihatya samare 'rjunam
11antarā chidyamānānāṃ puṅkhānāṃ vyatiśīryatām
śalabhānām ivākāśe pracāraḥ saṃpradṛśyatām
12indrāśanisamasparśaṃ mahendrasamatejasam
ardayiṣyāmy ahaṃ pārtham ulkābhir iva kuñjaram
13tam agnim iva durdharṣam asiśaktiśarendhanam
pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān
14aśvavegapurovāto rathaughastanayitnumān
śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam
15matkārmukavinirmuktāḥ pārtham āśīviṣopamāḥ
śarāḥ samabhisarpantu valmīkam iva pannagāḥ
16jāmadagnyān mayā hy astraṃ yat prāptam ṛṣisattamāt
tad upāśritya vīryaṃ ca yudhyeyam api vāsavam
17dhvajāgre vānaras tiṣṭhan bhallena nihato mayā
adyaiva patatāṃ bhūmau vinadan bhairavān ravān
18śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām
diśaḥ pratiṣṭhamānānām astu śabdo divaṃ gataḥ
19adya duryodhanasyāhaṃ śalyaṃ hṛdi cirasthitam
samūlam uddhariṣyāmi bībhatsuṃ pātayan rathāt
20hatāśvaṃ virathaṃ pārthaṃ pauruṣe paryavasthitam
niḥśvasantaṃ yathā nāgam adya paśyantu kauravāḥ
21kāmaṃ gacchantu kuravo dhanam ādāya kevalam
ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam